śāntā

Change script:

saṃjayo na sukhī. saṃjayaḥ krīḍitum icchati. kintu kaḥ saṃjayena saha krīḍitum icchati?

na kaścit saṃjayena saha krīḍitum icchati.

saṃjayaḥ śrāntaḥ. saṃjayo gṛhaṃ gacchati.

nalinī kutra? nalinī gṛhe.

saṃjayo nalinīṃ paśyati. saṃjayo mātaraṃ paśyati. kintu nalinī saṃjayaṃ na paśyati. nalinī śāntāṃ paśyati.

śāntā ? śāntā kutra? śāntā nalinyā mitram. śāntā saṃjayasya gṛhe.

śāntā saṃjayaṃ paśyati. śāntā sukhinī.

śāntā:

saṃjaya!

saṃjayaḥ:

tvaṃ ?

śāntā:

ahaṃ śāntā. ahaṃ nalinyā mitram. ahaṃ tava mātur mitram.

nalinī:

saṃjaya, kutra rāhulaḥ? ahaṃ rāhulaṃ na paśyāmi. ahaṃ tava mitraṃ na paśyāmi. kutra tava mitram?

saṃjayaḥ:

rāhulo gṛhaṃ gataḥ. mama mitraṃ gṛhaṃ gataḥ.

nalinī saṃjayaṃ paśyati.

nalinī:

saṃjaya, tvaṃ na sukhī. kasmāt? kasmāt tvaṃ na sukhī?

saṃjayaḥ:

ahaṃ śrāntaḥ. ahaṃ krīḍitum icchāmi. ahaṃ kenacit saha krīḍitum icchāmi. kintu na kaścit krīḍitum icchati. na kaścin mayā saha krīḍitum icchati!

śāntā saṃjayaṃ paśyati. śāntā sukhinī.

śāntā kasmāt sukhinī? śāntā kim icchati?

śāntā:

kutra hariṇī? hariṇi, tvaṃ kutra? ahaṃ tvāṃ draṣṭum icchāmi, hariṇi!

hariṇī ? hariṇī bālā. śāntā hariṇyā mātā.

hariṇī śāntāṃ gacchati. hariṇī śāntāṃ mātaraṃ gacchati.

hariṇī na sukhinī. hariṇī kim icchati?