śāntā



śāntā :saṃjaya !

saṃjayaḥ :tvaṃ kā ?

śāntā :ahaṃ śāntā .ahaṃ nalinyā mitram .ahaṃ tava mātur mitram .

nalinī :saṃjaya ,kutra rāhulaḥ ?ahaṃ rāhulaṃ na paśyāmi .ahaṃ tava mitraṃ na paśyāmi .kutra tava mitram ?

saṃjayaḥ :rāhulo gṛhaṃ gataḥ .mama mitraṃ gṛhaṃ gataḥ .

nalinī :saṃjaya ,tvaṃ na sukhī .kasmāt ?kasmāt tvaṃ na sukhī ?

saṃjayaḥ :ahaṃ śrāntaḥ .ahaṃ krīḍitum icchāmi .ahaṃ kenacit saha krīḍitum icchāmi .kintu na kaścit krīḍitum icchati .na kaścin mayā saha krīḍitum icchati !

śāntā :kutra hariṇī ?hariṇi ,tvaṃ kutra ?ahaṃ tvāṃ draṣṭum icchāmi ,hariṇi !

