hariṇī
saṃjayaḥ :tvaṃ kā ?

hariṇī :ahaṃ hariṇī .tvaṃ kaḥ ?
saṃjayaḥ :ahaṃ saṃjayaḥ .

śāntā :saṃjaya ,hariṇī na sukhinī .hariṇi ,kasmāt ?kasmāt tvaṃ na sukhinī ,hariṇi ?

hariṇī :ahaṃ krīḍitum icchāmi ,mātaḥ !

saṃjayaḥ :tvam …kim icchasi ?!

hariṇī :ahaṃ krīḍitum icchāmi !ahaṃ kenacit saha krīḍitum icchāmi !kintu mātā na krīḍitum icchati .mama mitraṃ na krīḍitum icchati .na kaścit krīḍitum icchati !na kaścin mayā saha krīḍitum icchati !

saṃjayaḥ :kintv ahaṃ krīḍitum icchāmi !ahaṃ krīḍitum icchāmi ,hariṇi !ahaṃ tvayā saha krīḍitum icchāmi .mayā saha krīḍa !

hariṇī :tvaṃ krīḍitum icchasi !tvaṃ mayā saha krīḍitum icchasi !ahaṃ sukhinī .mayā saha krīḍa ,saṃjaya !

saṃjayaḥ :mātaḥ !ahaṃ gacchāmi !
hariṇī :ahaṃ gacchāmi ,mātaḥ !ahaṃ saṃjayena saha gacchāmi !

nalinī :tvaṃ kutra gacchasi ,saṃjaya ?
śāntā :hariṇi ,tvaṃ kutra gacchasi ?

saṃjayaḥ :ahaṃ krīḍitum icchāmi .ahaṃ hariṇyā saha krīḍitum icchāmi .hariṇī mama mitram .

hariṇī :saṃjayo mama mitram .ahaṃ mama mitreṇa saha krīḍitum icchāmi !

