saṃjayaḥ

Change script:

saṃjayo bālaḥ. saṃjaya na sukhī. saṃjayo na sukhī bālaḥ.

kasmāt saṃjayo na sukhī? saṃjayaḥ krīḍitum icchati.

saṃjayaḥ kena saha krīḍitum icchati?

hariṇī bālā. hariṇī saṃjayasya mitram.

kiṃ saṃjayo hariṇyā saha krīḍitum icchati? saṃjayo hariṇyā saha na krīḍitum icchati.

rāhulo bālaḥ. rāhulo mitraṃ saṃjayasya. kintu saṃjayo rāhulena na saha krīḍitum icchati.

saṃjayo hariṇyā rāhuleṇa ca saha na krīḍitum icchati. saṃjayaḥ kena saha krīḍitum icchati?

saṃjayo vānareṇa saha krīḍitum icchati!

saṃjayo vānaraṃ draṣṭum icchati. kintu saṃjayo vānaraṃ na paśyati.

saṃjayaḥ kutra vānaraṃ paśyet? saṃjayo na jānāti.

vānaraḥ kutra gantum icchet? saṃjayo na jānāti.

vānaraḥ kena saha krīḍitum icchet? saṃjayo na jānāti.

saṃjayo na sukhī.

saṃjayaḥ:

ahaṃ kutra vānaraṃ paśyeyam? ahaṃ na jānāmi. kintu mātā jānīyāt. mātaḥ!

saṃjayo mātaraṃ na paśyati. kutra mātā saṃjayasya? saṃjayo na jānāti.

saṃjayaḥ:

mātaḥ, mātaḥ! tvaṃ kutra, mātaḥ? ahaṃ tvāṃ draṣṭum icchāmi!

saṃjayo mātaraṃ draṣṭuṃ gacchati. saṃjayo vānaraṃ draṣṭum icchati!