nalinī

Change script:

saṃjayaḥ kutra? saṃjayo gṛhe.

mātā saṃjayasya? kutra saṃjayasya mātā?

nalinī saṃjayasya mātā. nalinī gṛhe. saṃjayo nalinī ca gṛhe.

saṃjayo nalinīṃ paśyati.

saṃjayaḥ:

mātaḥ!

saṃjayo mātaraṃ paśyati. kintu nalinī saṃjayaṃ na paśyati. saṃjayo mātaraṃ gacchati.

nalinī saṃjayaṃ paśyati.

nalinī:

tvaṃ kim icchasi, saṃjaya? tvaṃ kim icchasi, mama bāla?

saṃjayaḥ:

ahaṃ vānareṇa saha krīḍitum icchāmi. ahaṃ kutra vānaraṃ paśyeyam, mātaḥ? ahaṃ jñātum icchāmi!

nalinī:

vānaram?! ahaha!

nalinī hasati.

kintu saṃjayo na hasati. saṃjayo vānaraṃ draṣṭum icchati.

saṃjayaḥ:

kasmāt tvaṃ hasasi? ahaṃ vānaraṃ draṣṭum icchāmi! vānaraḥ kutra gantum icchet? kiṃ tvaṃ jānāsi, mātaḥ?

padmā:

ā! ā! ā!

padmā na sukhinī.

padmā ? padmā bālā. nalinī padmāyā mātā. nalinī saṃjayasya padmāyāś ca mātā.

kutra padmā? padmā gṛhe. saṃjayo nalinī padmā ca gṛhe.

padmā mātaram icchati. padmā mātaraṃ draṣṭum icchati.

nalinyā gantavyam. nalinyā padmā gantavyā.

nalinī:

padme! padme! aham āgacchāmi, padme!

nalinī padmāṃ gacchati.

saṃjayo na sukhī. saṃjayaḥ kutra vānaraṃ paśyet? saṃjayo jñātum icchati!