vānaraḥ kim icchati?

Change script:

saṃjayaḥ:

vānaraḥ kim icchati? vānaraḥ krīḍitum icchati!

vānaro mayā saha krīḍitum icchati. vānaras tvayā saha krīḍitum icchati. vānaro rāhulena saha krīḍitum icchati.

vānaro 'smābhiḥ saha krīḍitum icchati!

vānaraḥ:

! ! !

hariṇī:

vānaraḥkim icchati?!

hariṇī hasati. hariṇī rāhulaś ca hasataḥ. kasmāt? hariṇī rāhulaś ca na bhītau. hariṇī rāhulaś ca sukhinau.

hariṇī:

ahaha! vānaraḥ krīḍitum icchati! ahaṃ na bhītā. ahaṃ na vānarād bhītā. āgaccha, rāhula! ahaṃ vānareṇa saha krīḍitum icchāmi.

rāhulaḥ:

aham āgacchāmi!

hariṇī rāhulaś ca vānaraṃ gacchataḥ.

rāhulaḥ:

vānara! ahaṃ rāhulaḥ.

hariṇī:

ahaṃ hariṇī.

saṃjayaḥ:

ahaṃ saṃjayaḥ.

hariṇī:

vānara, tvaṃ kaḥ? vayaṃ jñātum icchāmaḥ!

vānaraḥ:

! !

rāhulaḥ:

tvamhāhaḥ! tvaṃ hāhaḥ!

hāhaḥ sukhī. hāhaḥ kaḥ? hāho vānaraḥ. hāho mitram. hāhaḥ saṃjayasya mitram.

hāhaḥ saṃjayasya rāhulasya hariṇyāś ca mitram.

saṃjayaḥ:

āgaccha, hāha! vayaṃ krīḍitum icchāmaḥ. vayaṃ tvayā saha krīḍitum icchāmaḥ.

hāhaḥ:

! !

saṃjayo hariṇī rāhulo hāhaś ca krīḍanti. saṃjayo hariṇī rāhulo hāhaś ca sukhinaḥ.

Congratulations! You've reached the end of this book.

Next in this series: aṅgulīyakam