saṃjayo vānaraṃ gacchati

Change script:

saṃjayo vānaraṃ paśyati. saṃjayo hariṇī rāhulaś ca vānaraṃ paśyanti.

hariṇī bhītā. rāhulaḥ kiṃcid bhītaḥ. kintu saṃjayo na bhītaḥ.

saṃjayaḥ sukhī.

rāhulaḥ:

saṃjaya, ahaṃ kiṃcid bhītaḥ. gṛhaṃ gacchāmaḥ.

saṃjayaḥ:

ahaṃ gṛhaṃ na gantum icchāmi! ahaṃ vānaraṃ gacchāmi.

hariṇī:

kintu vānaras tvāṃ khādet! paśya! vānara āgacchati!

ahaṃ vānaraṃ na draṣṭum icchāmi. ahaṃ bhītā.

kintu saṃjayo vānaraṃ gacchati. vānaraḥ saṃjayaṃ gacchati.

saṃjayaḥ:

paśya, rāhula! paśya, hariṇi! vānaro mayi!

rāhulaḥ:

kutra?

hariṇī:

vānaraḥtvayi?

kutra vānaraḥ? vānaraḥ saṃjaye! saṃjayaḥ sukhī.

kintu hariṇī na sukhinī. hariṇī bhītā. hariṇī rāhulaś ca bhītau.

hariṇī:

āḥ! vānaras tvayi!

rāhulaḥ:

vānaras tvāṃ khādati! aham āgacchāmi, mitra!

saṃjayo hasati.

saṃjayaḥ:

ahaha! paśya vānaram, hariṇi! vānaraṃ paśya, rāhula!

vānaro māṃ na khādati. vānaro na māṃ khāditum icchati. vānaro na kaṃcit khāditum icchati!

rāhulaḥ:

kintu vānaraḥ kim icchati? kiṃ tvaṃ jānāsi?

saṃjayaḥ:

ahaṃ jānāmi.

hariṇī:

ahaṃ jñātum icchāmi, saṃjaya! vānaraḥ kim icchati?

kiṃ tvaṃ jānāsi?