rāvaṇaḥ

Change script:

kasmād bahavo devā brahmāṇam icchanti draṣṭum?

brahmā:

sarve yūyaṃ kasmān na sukhinaḥ? sarve yūyaṃ kim icchatha? sarve yūyaṃ kasmān māṃ draṣṭum icchatha?

bahavo devāḥ:

sarve vayaṃ rāvaṇaṃ mārayitum icchāmaḥ. kintu sarve vayaṃ rāvaṇaṃ mārayituṃ na śaknumaḥ.

brahman, rāvaṇo mārayitavyaḥ!

rāvaṇaḥ kaḥ? kiṃ rāvaṇo devaḥ? rāvaṇo na devaḥ. kiṃ rāvaṇo naraḥ? rāvaṇo na naraḥ.

rāvaṇo rākṣasaḥ. rāvaṇo balavān rākṣasaḥ.

kiṃ rāvaṇo rājā? rāvaṇo rājā. rāvaṇo balavān rājā. rāvaṇo rājā laṅkāyāḥ.

laṅkā ? laṅkā nagarī. ayodhyā laṅkā ca nagaryau.

ayodhyā nagarī bahūnāṃ narāṇāṃ nārīṇāṃ ca. kintu laṅkā na nagarī bahvīnāṃ nara­nārīṇām. laṅkā nagarī bahūnāṃ rākṣasānām. rāvaṇo rājā bahūnāṃ rākṣasānām.

bahavo rākṣasā balavantaḥ. kintu rāvaṇo balavattamo rākṣasaḥ. rāvaṇo balavattamaḥ sarveṣāṃ rākṣasānām.

bahavo devāḥ:

sarve vayaṃ balavantaḥ. sarve vayaṃ balavanto devāḥ.

kintu rāvaṇo balavattaraḥ. rāvaṇo balavattaraḥ sarvebhyo narebhyaḥ. rāvaṇaḥ sarvebhyo devebhyo balavattaraḥ.

bahavo devāḥ:

sarve vayaṃ mārayitum icchāmo rāvaṇam. kintu sarve vayaṃ na śaknumo mārayituṃ rāvaṇam. sarve vayaṃ rāvaṇaṃ mārayituṃ na jānīmaḥ.