svara­saṃdhiḥ

Change script:

saṃdhiḥ? eko varṇo 'nyo varṇo bhavet saṃdhinā:

etat bhavati ⟶ etad bhavati

saṃdhiḥ saṃhitāyāṃ bhavati. saṃhitā? saṃhitā saṃnikarṣo bahūnāṃ varṇānām. etasmāt saṃdhir bhavati saṃnikarṣād bahūnāṃ varṇānām.

svara­saṃdhiḥ? kiṃ svara­saṃdhiḥ saṃdhiḥ svarasya vyañjanasya ca?

svara­saṃdhir na saṃdhiḥ svarasya vyañjanasya ca. svara­saṃdhiḥ saṃdhiḥ kayor dvayor varṇayoḥ? svara­saṃdhiḥ saṃdhir dvayoḥ svarayoḥ.

svara­saṃdhir dvayoḥ savarṇayoḥ svarayor bhavet. svara­saṃdhir dvayor asavarṇayor api svarayor bhavet.

eṣā svara­saṃdhir dvayoḥ savarṇayoḥ svarayoḥ:

ca api ⟶ cāpi

dvau savarṇau svarāv ekaḥ svaro bhavati saṃhitāyām.

eṣā svara­saṃdhir dvayor asavarṇayoḥ svarayoḥ:

ca iti ⟶ ceti

dvāv asavarṇau svarāv ekaṃ saṃdhyakṣaraṃ bhavati. saṃdhyakṣaraṃ bhavati saṃdhinā dvayor etayoḥ svarayoḥ.

eṣāpi svara­saṃdhir dvayor asavarṇayoḥ svarayoḥ:

iti ucyate ⟶ ity ucyate

kintv etau dvau svarau na bhavata ekaṃ saṃdhyakṣaram.

pūrvaḥ svaro bhavati vyañjanam. kintu paraḥ svaro na vyañjanaṃ bhavati.

pūrvaḥ svaro vyañjanaṃ bhavati saṃdhinā. etad vyañjanaṃ bhavati saṃdhinā dvayor asavarṇayoḥ svarayoḥ. etad vyañjanam antasthaḥ.