dvau savarṇau svarau

Change script:

kiṃ bhavet svara­saṃdhinā? kiṃ bhavet svara­saṃdhinā dvayoḥ savarṇayoḥ svarayoḥ?

dvau svarāv ekaḥ svaro bhavetām. dvau savarṇau svarāv eko dīrghaḥ svaro bhavataḥ saṃhitāyām.

etasmād a­varṇaḥ savarṇaś ca bhavata ā­kāraḥ saṃhitāyām:

ca api ⟶ cāpi

i­varṇaḥ savarṇaś ca bhavata ī­kāraḥ:

iti ikāraḥ ⟶ itīkāraḥ

u­varṇaḥ savarṇaś ca bhavata ū­kāraḥ:

kintu ukāraḥ ⟶ kiṃtūkāraḥ

kim ṛ­varṇaḥ savarṇaś ca bhavata ī­kāraḥ? ṛ­varṇaḥ savarṇaś ca na bhavata ī­kāraḥ. ṛ­varṇaḥ savarṇaś ca ko varṇo bhavataḥ? ṛ­varṇaḥ savarṇaś ca bhavata ṝ­kāraḥ:

ṛ ṛ ⟶ ṝ

kiṃ ḷ­varṇaḥ savarṇaś ca bhavata eko dīrghaḥ svaraḥ? ḷ­varṇaḥ savarṇaś ca na bhavata eko dīrghaḥ svaraḥ.

kasmāt? ḷ­varṇasya na dīrghaḥ. ḷ­varṇa ḷ­varṇe pare na bhavati.

etasmāt saṃdhir ḷ­varṇasya savarṇasya ca na bhavati.

iti saṃdhir dvayoḥ savarṇayoḥ svarayoḥ.

pūrvaḥparaḥkim?
i, īi, īī
u, ūu, ūū
ṛ, ṝṛ, ṝ

kintu kiṃ bhavet saṃdhinā dvayor asavarṇayoḥ svarayoḥ?