kiṃ bhavet?

Change script:

svara­saṃdhiḥ ? svara­saṃdhiḥ saṃdhir dvayoḥ svarayoḥ. svara­saṃdhiḥ saṃhitāyāṃ bhavati.

svara­saṃdhir bhavati saṃnikarṣāt kayor dvayor varṇayoḥ? svara­saṃdhir bhavati saṃnikarṣād dvayoḥ svarayoḥ.

kiṃ bhavet svara­saṃdhinā?

etad udāharaṇaṃ paśyāmaḥ:

iti api

kiṃ bhavet saṃhitāyām? kiṃ bhavet saṃhitāyāṃ svara­saṃdhinā?

i­kāraḥ pūrvaḥ svaraḥ. a­kāraḥ paraḥ svaraḥ. i­kāra i­varṇe. a­kāro '­varṇe.

etasmād i­kāro '­kāraś ca na savarṇau svarau.

eṣā saṃdhir dvayor asavarṇayoḥ svarayoḥ. i­kāro 'savarṇe svare pare ko varṇo bhavati? i­kāro 'savarṇe svare pare bhavaty antasthaḥ.

i­kāro 'savarṇe pare bhavati ko 'ntasthaḥ? i­kāro bhavati ya­kāraḥ.

etasmād i­kāro 'savarṇe pare ya­kāro bhavati:

iti api ⟶ ity api

etad udāharaṇam api paśyāmaḥ:

hariṇī iti

ī­kāraḥ pūrvaḥ svaraḥ. i­kāraḥ paraḥ svaraḥ.

ī­kāra i­varṇe. i­kāro 'pī­varṇe. etau dvau svarāv i­varṇe. etasmād etau dvau svarau savarṇau.

eṣā saṃdhir dvayoḥ savarṇayoḥ svarayoḥ. etasmād ī­kāraḥ savarṇaś ca kiṃ bhavataḥ? ī­kāraḥ savarṇaś ca bhavata eko dīrghaḥ svaraḥ.

ī­kāraḥ savarṇaś ca ko dīrghaḥ svaro bhavataḥ? ī­kāraḥ savarṇaś ca bhavata ī­kāraḥ:

hariṇī iti ⟶ hariṇīti

etad udāharaṇaṃ cāpi paśyāmaḥ:

ca ekāraḥ

a­kāro '­varṇe. e­kāraḥ saṃdhyakṣaram. etasmād etau dvau svarau na savarṇau.

eṣā saṃdhir dvayor asavarṇayoḥ svarayoḥ. a­kāra e­kāraś ca bhavataḥ ko varṇaḥ? a­kāra e­kāraś ca bhavata ekaṃ saṃdhyakṣaram.

a­kāra e­kāraś ca kiṃ saṃdhyakṣaraṃ bhavataḥ? a­kāra e­kāraś ca bhavata ai­kāraḥ:

ca ekāraḥ ⟶ caikāraḥ

etad udāharaṇaṃ paśyāmaḥ:

etau anyau

au­kāraḥ pūrvaḥ svaraḥ. a­kāraḥ paraḥ svaraḥ.

au­kāraḥ saṃdhyakṣaram. kintv a­kāraḥ samānākṣaram. etasmād etau dvau svarau na savarṇau.

eṣāpi saṃdhir dvayor asavarṇayoḥ svarayoḥ. au­kāro 'savarṇe svare pare kiṃ bhavati? au­kāro 'savarṇe svare pare dvau varṇau bhavati.

au­kāraḥ kau dvau varṇau bhavaty asavarṇe pare? au­kāro bhavaty ā­kāro va­kāraś ca:

etau anyau ⟶ etāv anyau

kim ā­kāro va­kāraś ca svarau? ā­kāraḥ svaraḥ. kintu va­kāro na svaraḥ. va­kāro vyañjanam. va­kāro 'ntasthaḥ.

etad udāharaṇam api paśyāmaḥ:

pare antasthaḥ

e­kāraḥ pūrvaḥ svaraḥ. a­kāraḥ paraḥ svaraḥ.

e­kāraḥ saṃdhyakṣaram. kintv a­kāraḥ samānākṣaram. etau dvau svarau na savarṇau.

eṣā cāpi saṃdhir dvayor asavarṇayoḥ svarayoḥ.

e­kāro na bhavaty anyaḥ svaraḥ. e­kāro na bhavaty anyo varṇaḥ. kintv a­kāro lupyate:

pare antasthaḥ ⟶ pare 'ntasthaḥ

etad udāharaṇaṃ cāpi paśyāmaḥ:

pare iti

e­kāraḥ saṃdhyakṣaram. i­kāraḥ samānākṣaram. etau dvau svarau na savarṇau.

eṣā saṃdhir dvayor asavarṇayoḥ svarayoḥ. ekaḥ svaraḥ saṃdhyakṣaram. anyaḥ svaraḥ samānākṣaram.

kim e­kāro bhavaty anyaḥ svaraḥ? e­kāro bhavaty anyaḥ svaraḥ.

e­kāraḥ kaḥ svaro bhavati? e­kāro bhavaty a­kāraḥ. e­kāraḥ samānākṣaraṃ bhavati:

pare iti ⟶ para iti

iti svara­saṃdhiḥ.

Congratulations! You've reached the end of this book.

You've also reached the end of this series. (Want more? Let us know!)