anyāv asavarṇau svarau

Change script:

kiṃ bhavet saṃdhinā dvayor asavarṇayoḥ svarayoḥ?

saṃdhyakṣaraṃ bhavet saṃdhinā dvayor asavarṇayoḥ svarayoḥ. dvāv asavarṇau svarāv ekaṃ saṃdhyakṣaraṃ bhavet. kasmāt? pūrvaḥ svaro '­varṇaḥ:

avarṇasya uvarṇasya ca ⟶ avarṇasyovarṇasya ca

antastho 'pi bhavet saṃdhinā dvayor asavarṇayoḥ svarayoḥ.

kasmāt? pūrvaḥ svaraḥ samānākṣaraṃ bhavet. samānākṣaram antastho bhavet. etasmāt pūrvaḥ svaro 'ntastho bhavet.

samānākṣaraṃ kasmin pare bhavaty antasthaḥ? samānākṣaram asavarṇe svare pare bhavaty antasthaḥ.

etasmād i­varṇo 'savarṇe pare ya­kāro bhavati:

iti ucyate ⟶ ity ucyate

u­varṇo 'savarṇe pare va­kāro bhavati:

kintu akāraḥ ⟶ kiṃtv akāraḥ

ṛ­varṇo 'savarṇe pare repho bhavati:

ṛ e ⟶ re

ḷ­varṇaś ca la­kāro bhavaty asavarṇe pare:

ḷ u ⟶ lu

e­kāraḥ svare pare bhaved a­kāraḥ:

pare iti ⟶ para iti

kintv e­kāro '­kāre pare na bhavaty a­kāraḥ.

kasmād e­kāro na bhavaty anyaḥ svaro '­kāre pare? a­kāro lupyeta:

pare akāraḥ ⟶ pare 'kāraḥ

au­kāro 'savarṇe pare dvau varṇau bhavati. au­kāro 'savarṇe pare kau dvau varṇau bhavet? au­kāro 'savarṇe para ā­kāro va­kāraś ca bhavet:

dvau asavarṇau ⟶ dvāv asavarṇau

o­kāra ai­kāraś ca bahavo varṇā bhavetām.

iti saṃdhir dvayor asavarṇayoḥ svarayoḥ.

pūrvaḥparaḥkim?
i, īa, …ya, …
ṛ, ṝa, …ra, …
a, …la, …
u, ūa, …va, …
eae '
eā, …a ā, …
aua, …āv a, …