daśarathaḥ sukhī

Change script:

ayodhyā mahatī nagarī.

bahavo narā vasanty ayodhyāyām. bahavaś ca nāryo vasanty ayodhyāyām. bahavaḥ sukhino narā nāryaś ca vasanty ayodhyāyām.

sarve nāgarā ayodhyāyāḥ sukhinaḥ. kasmāt sarve nāgarāḥ sukhinaḥ? ayodhyāyā mahān rājā.

ayodhyā­rājaḥ kaḥ? ayodhyā­rājo daśarathaḥ. daśaratho mahān balavān rājā.

daśarathaḥ priyaḥ sarveṣāṃ nāgarāṇām ayodhyāyāḥ. sarve ca nāgarāḥ priyā daśarathasya.

daśaratho 'yodhyāyāḥ priyo rājā. daśarathaḥ priyo mahān balavān rājā.

daśarathaḥ sukhī rājā. kasmād daśarathaḥ sukhī rājā?

daśarathasya putraḥ. daśarathasya bahavaḥ priyāḥ putrāḥ. ayodhyāyā bahavo balavantaḥ priyā rāja­putrāḥ.

ke putrā daśarathasya? rāmo bharato lakṣmaṇaḥ śatrughnaś ca daśarathasya putrāḥ. rāmo bharato lakṣmaṇaḥ śatrughnaś ca balavanto rāja­putrā ayodhyāyāḥ.

sarve rāja­putrāḥ priyāḥ sarveṣāṃ nāgarāṇām. sarve ca nāgarāḥ priyāḥ sarveṣāṃ rāja­putrāṇām.

daśaratho rāja­putrāś ca vasanty ayodhyāyām. sarvāś ca daśarathasya patnyo 'yodhyāyāṃ vasanti.

kāḥ patnyo rājño daśarathasya? kausalyā sumitrā kaikeyī ca daśarathasya patnyaḥ.

rāmaḥ kausalyā­putraḥ. bharataḥ kaikeyī­putraḥ. lakṣmaṇaḥ śatrughnaś ca sumitrā­putrau.

kaikeyī daśarathasya priyatamā patnī. kintu bharato na daśarathasya priyatamaḥ putraḥ. daśarathasya priyatamaḥ putro rāmaḥ.

sarve rāja­putrā balavantaḥ. sarve nāgarāḥ sukhinaḥ. sarvāś ca patnyo daśarathasya sukhinyaḥ.

daśarathaḥ sukhī rājā.