viśvāmitro nagarīm āgacchati

Change script:

daśarathaḥ sukhī. kintu viśvāmitro na sukhī. ko viśvāmitraḥ? viśvāmitro mahān muniḥ.

viśvāmitro na vasaty ayodhyāyām. viśvāmitro na nāgaraḥ. viśvāmitro vane vasati. bahavo munayo vane vasanti.

viśvāmitro vasati mahati vane. kintu viśvāmitro 'yodhyām āgacchati. viśvāmitro vanād ayodhyām āgacchati.

viśvāmitraḥ kim icchati? viśvāmitro rājānaṃ daśarathaṃ draṣṭum icchati. viśvāmitraḥ kasmād rājānam icchati draṣṭum? kim icchati mahān muniḥ?

viśvāmitro vanād āgato nagarīm. viśvāmitro 'yodhyāyām.

viśvāmitro bahūn sukhino narān paśyati nagaryām. viśvāmitro bahūn sukhino narān nārīś ca paśyati. kintu viśvāmitro na rājānaṃ paśyati.

viśvāmitro rājānaṃ draṣṭum icchati. viśvāmitro rājānam āgato draṣṭum.

sarve rāja­mantriṇo viśvāmitraṃ paśyanti. sarve rāja­mantriṇaḥ paśyanti mahāntaṃ munim.

sarve rāja­mantriṇo gacchanti mahāntaṃ munim.

sarve rāja­mantriṇaḥ:

mune! vayaṃ mantriṇo rājño daśarathasya.

mune, tvaṃ kaḥ? tvaṃ kasmād ayodhyām āgataḥ? tvaṃ kim icchasi?

viśvāmitraḥ:

ahaṃ viśvāmitraḥ. ahaṃ vane vasāmi.

bahavo munayo vasanti vane. ahaṃ bahubhir munibhiḥ saha vane vasāmi.

ahaṃ rājānaṃ draṣṭum icchāmi. ahaṃ rājño darśanāya nagarīm āgataḥ.

sarve rāja­mantriṇo daśarathaṃ gacchanti. sarve mantriṇo mahāntaṃ muniṃ dṛṣṭvā gacchanti rājānaṃ daśaratham.