vasiṣṭho rājānaṃ mantrayati

Change script:

viśvāmitro na sukhitaḥ. vasiṣṭho viśvāmitraṃ paśyati. vasiṣṭhaḥ kaḥ? vasiṣṭho mahā­muniḥ.

vasiṣṭho rājānaṃ daśarathaṃ gacchati. vasiṣṭhaḥ kim icchati? vasiṣṭho rājānaṃ mantrayitum icchati.

vasiṣṭhaḥ:

rājan! rāmaṃ vanaṃ gamaya. dehi rāmaṃ munaye.

vasiṣṭhaḥ:

rāmo balavān yodhaḥ. rāmo yoddhuṃ śaknoti. rāmo yoddhuṃ śaknoti bahubhī rākṣasaiḥ saha.

rāmaḥ sarvān vana­rākṣasān mārayituṃ śaknoti. dehi rāmaṃ munaye.

vasiṣṭhaḥ:

viśvāmitro mahān muniḥ. viśvāmitrasya balaṃ mahat. viśvāmitraḥ sarvān rākṣasān mārayituṃ śaknoti.

kintu viśvāmitro na yodhaḥ. viśvāmitro muniḥ. muninā na yoddhavyam. dehi rāmaṃ munaye.

vasiṣṭhaḥ:

rāmo na mariṣyate. rāmo mahattvaṃ gamiṣyati. rāmaḥ sarvān vana­rākṣasān mārayitvā mahattvaṃ gamiṣyati.

dehi rāmaṃ munaye, rājan.