sarve bhītā bhavanti

Change script:

rājā daśaratho na rāmaṃ dātum icchati munaye. viśvāmitro yajñaṃ na yaṣṭuṃ śakṣyati vane.

viśvāmitro na sukhitaḥ. viśvāmitro na draṣṭum icchati daśaratham. viśvāmitro bhītaṃ rājānaṃ na draṣṭum icchati.

viśvāmitraḥ:

tvaṃ na mahyaṃ putraṃ dāsyasi. ahaṃ na sukhitaḥ.

tvaṃ mahān rājā. kintu tvaṃ mahad bhayaṃ gataḥ.

ahaṃ mama vanaṃ gamiṣyāmi. sukhī bhava, rājan.

sarve rāja­mantriṇo bhītā bhavanti. sarve ca devā bhavanti bhītāḥ. sarve kasmād bhītāḥ? sarve viśvāmitrād bhītāḥ.

kasmāt sarve viśvāmitrād bhītāḥ?

viśvāmitro mahān muniḥ. mahā­muner mahad balam. viśvāmitro mahān balavān muniḥ.

kintu viśvāmitro na sukhitaḥ. sarve mahā­muner bhītāḥ.