saṃjayasya gṛhe

Change script:

śāntā hariṇī ca nalinyā gṛham āgate. śāntā pakṣiṇaṃ na paśyati.

śāntā sukhinī. śāntā pakṣiṇaṃ na draṣṭum icchati. śāntā nalinīṃ draṣṭum icchati. śāntā mitraṃ draṣṭum icchati.

śāntā:

tvam ahaṃ ca nalinyā gṛham āgate, hariṇi. kiṃ tvaṃ khāditum icchasi?

hariṇī:

ahaṃ khāditum icchāmi. kintu sundaraḥ pakṣī kutra gataḥ?

naliny āgacchati. nalinī śāntāṃ paśyati. nalinī śāntāṃ hariṇīṃ ca paśyati.

nalinī:

śānte! mama mitra!

śāntā:

nalini! āvām āgate.

hariṇī:

kutra saṃjayaḥ?

nalinī:

saṃjayo gṛhe. saṃjayaḥ padmā ca gṛhe.

nalinī saṃjayasya padmāyāś ca mātā. padmā śiśuḥ.

hariṇī sukhinī. hariṇī saṃjayena padmayā ca saha krīḍitum icchati.

nalinī:

hariṇi! śānte! yuvāṃ na khāditavatyau. āgacchatam! khādāmaḥ.

hariṇī:

kintu kutra saṃjayaḥ? kutra mama mitram?

nalinī saṃjayaṃ na paśyati.

nalinī:

saṃjaya! tvaṃ kutra, saṃjaya? hariṇī tvāṃ draṣṭum āgatā! āgaccha! khādāmaḥ.

saṃjayaḥ:

aham āgacchāmi, mātaḥ!

saṃjayo nalinīṃ gacchati. saṃjayo hariṇīṃ śāntāṃ ca paśyati. saṃjayaḥ sukhī.

saṃjayaḥ:

hariṇi! āgaccha! krīḍāvaḥ.

nalinī:

kintu tvaṃ na khāditavān, saṃjaya. tvayā khāditavyam.

saṃjayaḥ:

kintv ahaṃ na khāditum icchāmi. ahaṃ mitreṇa saha krīḍitum icchāmi.

nalinī:

tvaṃ khāditvā krīḍa. āgaccha!

saṃjayo na sukhī. saṃjayaḥ krīḍitum icchati.

śāntā hasati.

śāntā:

ahaha! nalini, ahaṃ tubhyaṃ kiṃcid darśayitum icchāmi.

nalinī:

kintu tvaṃ na khāditavatī, mitra! tvaṃ khāditvā darśaya. āgaccha!

śāntā hasati.

śāntā:

ahaha! aham āgacchāmi.

hariṇī nalinī śāntā saṃjayaś ca gṛhe. kintu hariṇī padmāṃ na paśyati.

hariṇī:

kutra padmā, mātaḥ? kasmāt padmā na khādati? padmayā khāditavyam!

śāntā:

padmā gṛhe. kintu padmā na khāditum icchati, hariṇi. padmā khāditavatī.

hariṇī:

kasmāt padmā khāditavatī? kasmāt padmā mayā saha na khāditum icchati?

nalinī hasati.

nalinī:

hariṇi, padmā tvayā saha khāditum icchati. kintu padmā śiśuḥ. āgaccha, hariṇi. khādāmaḥ.

hariṇī na sukhinī. hariṇī padmayā saha khāditum icchati.

kutra padmā? padmā gṛhe.

pakṣī:

! !

padmā:

ahaha!

padmā pakṣiṇaṃ paśyati. padmā sundaraṃ pakṣiṇaṃ vṛkṣe paśyati. padmā sukhinī.