saṃjayasya gṛhe

śāntā :tvam ahaṃ ca nalinyā gṛham āgate ,hariṇi .kiṃ tvaṃ khāditum icchasi ?
hariṇī :ahaṃ khāditum icchāmi .kintu sundaraḥ pakṣī kutra gataḥ ?

nalinī :śānte !mama mitra !

śāntā :nalini !āvām āgate .
hariṇī :kutra saṃjayaḥ ?

nalinī :saṃjayo gṛhe .saṃjayaḥ padmā ca gṛhe .
nalinī :hariṇi !śānte !yuvāṃ na khāditavatyau .āgacchatam !khādāmaḥ .

hariṇī :kintu kutra saṃjayaḥ ?kutra mama mitram ?

nalinī :saṃjaya !tvaṃ kutra ,saṃjaya ?hariṇī tvāṃ draṣṭum āgatā !āgaccha !khādāmaḥ .

saṃjayaḥ :aham āgacchāmi ,mātaḥ !
saṃjayaḥ :hariṇi !āgaccha !krīḍāvaḥ .

nalinī :kintu tvaṃ na khāditavān ,saṃjaya .tvayā khāditavyam .

saṃjayaḥ :kintv ahaṃ na khāditum icchāmi .ahaṃ mitreṇa saha krīḍitum icchāmi .
nalinī :tvaṃ khāditvā krīḍa .āgaccha !

śāntā :ahaha !nalini ,ahaṃ tubhyaṃ kiṃcid darśayitum icchāmi .
nalinī :kintu tvaṃ na khāditavatī ,mitra !tvaṃ khāditvā darśaya .āgaccha !
śāntā :ahaha !aham āgacchāmi .


hariṇī :kutra padmā ,mātaḥ ?kasmāt padmā na khādati ?padmayā khāditavyam !

śāntā :padmā gṛhe .kintu padmā na khāditum icchati ,hariṇi .padmā khāditavatī .
hariṇī :kasmāt padmā khāditavatī ?kasmāt padmā mayā saha na khāditum icchati ?

nalinī :hariṇi ,padmā tvayā saha khāditum icchati .kintu padmā śiśuḥ .āgaccha ,hariṇi .khādāmaḥ .

pakṣī :kū !kū !
padmā :ahaha !
