śāntā mārgati

Change script:

nalinī hariṇī saṃjayaḥ padmā śāntā ca gṛhe. nalinī hariṇī saṃjayaḥ padmā śāntā ca khāditavantaḥ.

nalinī sukhinī.

saṃjayaḥ:

mātaḥ, vayaṃ khāditavantaḥ. ahaṃ hariṇīṃ ca krīḍitum icchāvaḥ.

nalinī:

ahaha! krīḍatam! kintu gṛhe krīḍatam.

saṃjayo hariṇī ca krīḍituṃ gacchataḥ.

nalinī:

śānte, tvaṃ kiṃ mahyaṃ darśayitum icchasi?

śāntā:

mama sundaram aṅgulīyakam, nalini! ahaṃ tubhyam aṅgulīyakaṃ darśayitum icchāmi.

nalinī:

aṅgulīyakaṃ kutra? ahaṃ tava sundaram aṅgulīyakaṃ draṣṭum icchāmi. mahyaṃ darśaya, śānte!

śāntā:

āḥ! aham aṅgulīyakaṃ na paśyāmi! mama sundaram aṅgulīyakaṃ gatam! aṅgulīyakaṃ kutra gatam?! aṅgulīyakaṃ kutra patitam?!

śāntā na sukhinī. śāntā mārgati. śāntā sundaram aṅgulīyakaṃ mārgati. kintu śāntā sundaram aṅgulīyakaṃ na paśyati.

śāntā:

mayā gṛhaṃ gantavyam. mayā gṛhe mārgitavyam. mayā sundaram aṅgulīyakaṃ mārgitavyam. nalini! āgaccha mayā saha! mayā saha mārga!

nalinī na sukhinī. nalinī na gantum icchati. padmā nalinīm icchet. śiśur mātaram icchet. śiśur mātaraṃ draṣṭum icchet.

kintu śāntā na sukhinī. śāntā nalinyā mitram. śāntā sundaram aṅgulīyakaṃ mārgitum icchati.

nalinyā gantavyam. nalinyā mārgituṃ gantavyam. nalinyā śāntayā saha mārgitavyam.

kintu nalinī padmayā saha na gantum icchati. nalinī śiśunā saha na gantum icchati.

nalinī:

ahaṃ tvayā saha gacchāmi. hariṇi! saṃjaya! yuvāṃ kutra?

hariṇī saṃjayaś ca nalinīṃ śāntāṃ ca gacchataḥ.

saṃjayaḥ:

tvaṃ kim icchasi, mātaḥ?

hariṇī:

tvaṃ kutra gacchasi, mātaḥ?

nalinī:

āvāṃ śāntāyā aṅgulīyakaṃ mārgituṃ gacchāvaḥ. saṃjaya, padmayā saha krīḍa. kintu tvayā na gṛhād gantavyam. tvayā hariṇyā padmayā ca gṛhān na gantavyam.

śāntā:

nalini, gacchāvaḥ. gacchāvo mama gṛham. mama gṛhe mārgāvaḥ.

nalinī śāntā ca mārgituṃ gacchataḥ. nalinī śāntā ca sundaram aṅgulīyakaṃ mārgituṃ gacchataḥ.