śāntā mārgati

saṃjayaḥ :mātaḥ ,vayaṃ khāditavantaḥ .ahaṃ hariṇīṃ ca krīḍitum icchāvaḥ .
nalinī :ahaha !krīḍatam !kintu gṛhe krīḍatam .

nalinī :śānte ,tvaṃ kiṃ mahyaṃ darśayitum icchasi ?
śāntā :mama sundaram aṅgulīyakam ,nalini !ahaṃ tubhyam aṅgulīyakaṃ darśayitum icchāmi .

nalinī :aṅgulīyakaṃ kutra ?ahaṃ tava sundaram aṅgulīyakaṃ draṣṭum icchāmi .mahyaṃ darśaya ,śānte !

śāntā :… āḥ !aham aṅgulīyakaṃ na paśyāmi !mama sundaram aṅgulīyakaṃ gatam !aṅgulīyakaṃ kutra gatam ?!aṅgulīyakaṃ kutra patitam ?!
śāntā :mayā gṛhaṃ gantavyam .mayā gṛhe mārgitavyam .mayā sundaram aṅgulīyakaṃ mārgitavyam .nalini !āgaccha mayā saha !mayā saha mārga !


nalinī :ahaṃ tvayā saha gacchāmi .hariṇi !saṃjaya !yuvāṃ kutra ?

saṃjayaḥ :tvaṃ kim icchasi ,mātaḥ ?
hariṇī :tvaṃ kutra gacchasi ,mātaḥ ?

nalinī :āvāṃ śāntāyā aṅgulīyakaṃ mārgituṃ gacchāvaḥ .saṃjaya ,padmayā saha krīḍa .kintu tvayā na gṛhād gantavyam .tvayā hariṇyā padmayā ca gṛhān na gantavyam .

śāntā :nalini ,gacchāvaḥ .gacchāvo mama gṛham .mama gṛhe mārgāvaḥ .
