padmā gatā

Change script:

nalinī śāntā ca gate. nalinī śāntā ca śāntāyā aṅgulīyakaṃ mārgituṃ gate. nalinī śāntā ca śāntāyā gṛhaṃ gate.

kintu hariṇī saṃjayaś ca na gatau. hariṇī saṃjayaś ca gṛhe.

hariṇī saṃjayo gṛhe na krīḍitum icchataḥ. kintu saṃjayena na gṛhād gantavyam. hariṇyā saṃjayena ca na gṛhād gantavyam.

hariṇī:

saṃjaya, ahaṃ padmayā saha krīḍitum icchāmi. krīḍāmaḥ!

saṃjayaḥ:

ahaṃ tvayā padmayā ca saha krīḍitum icchāmi. kintu padmā na krīḍitum icchet.

hariṇī:

kasmāt?

saṃjayaḥ:

padmā khāditavatī. padmā śiśuḥ. śiśuḥ khāditvā na krīḍitum icchet. ahaṃ padmāṃ draṣṭuṃ gacchāmi.

saṃjayaḥ padmāṃ draṣṭuṃ gacchati. hariṇī saṃjayaṃ na paśyati.

hariṇī:

saṃjaya, mātur aṅgulīyakaṃ kutra gatam? mātur aṅgulīyakaṃ kutra patitam? tvaṃ jānāsi kim? ahaṃ jñātum icchāmi.

hariṇī saṃjayaṃ na paśyati. kutra saṃjayo gataḥ?

hariṇī:

aham aṅgulīyakaṃ mārgitum icchāmi. saṃjaya, mārgāvaḥ! tava gṛhe mārgāvaḥ! ahaṃ tubhyaṃ mātur aṅgulīyakaṃ darśayitum icchāmi.

kintu hariṇī saṃjayaṃ na paśyati. hariṇī na sukhinī. hariṇī kiṃcid bhītā.

hariṇī:

saṃjaya? tvaṃ kutra gataḥ, saṃjaya? kasmān na tvam āgataḥ?

hariṇī saṃjayaṃ draṣṭuṃ gacchati. hariṇī saṃjayaṃ paśyati. kintu saṃjayo hariṇīṃ na paśyati.

hariṇī:

saṃjaya! māṃ paśya, saṃjaya! kasmāt tvaṃ māṃ na draṣṭum icchasi? kasmāt tvaṃ na krīḍitum icchasi?

saṃjayo hariṇīṃ paśyati. saṃjayo na sukhī. saṃjayo bhītaḥ.

saṃjayaḥ:

hariṇi, ahaṃ padmāṃ na paśyāmi. padmā na gṛhe. padmāgatā!