padmā krīḍitum icchati

Change script:

kutra padmā?

hariṇī:

padmāvṛkṣe!

saṃjayaḥ:

vṛkṣe? padmā vṛkṣe?!

saṃjayo na bhītaḥ. saṃjayo hasati.

saṃjayaḥ:

ahaha! padmā na vṛkṣe, hariṇi! padmā śiśuḥ! śiśur vṛkṣam āroḍhuṃ na jānāti. śiśuḥ kathaṃ vṛkṣam ārohet?

hariṇī:

ahaṃ na jānāmi. kintv ahaṃ padmāṃ paśyāmi. padmā vṛkṣam ārūḍhavatī. padmā vṛkṣe!

saṃjayaḥ kiṃcid bhītaḥ. kintu saṃjayo hasati.

saṃjayaḥ:

tvaṃ padmāṃ na paśyasi. tvaṃ pakṣiṇaṃ paśyasi. tvaṃ kaṃcit pakṣiṇaṃ vṛkṣe paśyasi.

hariṇī:

āgaccha! āgaccha mayā saha! ahaṃ padmāṃ tubhyaṃ darśayāmi.

saṃjayo hariṇyā saha gacchati vṛkṣam. hariṇī saṃjayāya vṛkṣaṃ darśayati.

hariṇī:

paśya, saṃjaya! paśya vṛkṣam! kiṃ vṛkṣe?

saṃjayo vṛkṣaṃ paśyati.

saṃjayaḥ:

ahaṃ kiṃcid vṛkṣe paśyāmi. kiṃ vṛkṣe … ?

padmā:

ā! ā! ā!

saṃjayaḥ:

āḥ! padmā vṛkṣe! padmā vṛkṣam ārūḍhavatī! katham?! padmā śiśuḥ! śiśuḥ kathaṃ vṛkṣe?!

padmā hasati. padmā sukhinī. padmā krīḍitum icchati. padmā pakṣiṇā saha krīḍitum icchati. pakṣī ca padmayā saha krīḍitum icchati.

padmā pakṣī ca vṛkṣe. padmā pakṣī ca sukhinau.

kintu saṃjayo hariṇī ca na sukhinau. saṃjayo hariṇī ca bhītau.

saṃjayo hariṇī ca vṛkṣaṃ gacchataḥ.

saṃjayaḥ:

āḥ! padmā vṛkṣe! ahaṃ vṛkṣam ārohāmi. ahaṃ padmāṃ gacchāmi.

hariṇī:

tvayā na vṛkṣa āroḍhavyaḥ!

saṃjayaḥ:

kasmāt?

hariṇī:

padmā patet! padmā vṛkṣāt patet!

saṃjayo na vṛkṣam ārohati. saṃjayaḥ padmāṃ paśyati.

saṃjayaḥ:

padme! māṃ paśya, padme!

padmā saṃjayaṃ paśyati. padmā sukhinī.

padmā:

ā!

saṃjayaḥ:

āḥ! padmā vṛkṣāt patati! āgaccha, hariṇi!

padmā patati. padmā saṃjaye patati!

saṃjayaḥ:

āḥ!

padmā:

ahaha!

padmā hasati.

hariṇī:

padmā na vṛkṣe. ahaṃ sukhinī. tvaṃ sukhinī kim, padme?

padmā:

ahaha!

hariṇī padmā ca hasataḥ. kintu saṃjayo na hasati.

hariṇī:

tvaṃ kasmān na hasati, saṃjaya? tvaṃ na sukhī kim?

saṃjayaḥ:

ahaṃ na sukhī. padmā mayi patitā!

hariṇī hasati.