padmāyāḥ kim?

Change script:

nalinī śāntā ca na sukhinyau.

kutra śāntāyā aṅgulīyakam? nalinī śāntā ca na jānītaḥ.

śāntā nalinī ca kutra mārgetām? nalinī śāntā ca na jānītaḥ.

nalinī:

ahaṃ gṛhaṃ gantum icchāmi, śānte. ahaṃ padmāṃ draṣṭum icchāmi.

śāntā:

gacchāvaḥ.

nalinī śāntā ca nalinyā gṛhaṃ gacchataḥ.

nalinī śāntā ca nalinyā gṛham āgate.

śāntā:

kutra patitam aṅgulīyakam? āvāṃ kutra na mārgitavatyau?

nalinī:

ahaṃ na jānāmi, mitra. saṃjaya! hariṇi! padme! yūyaṃ kutra?

saṃjayaḥ:

vayaṃ gṛhe, mātā! vayam āgacchāmaḥ.

saṃjayo hariṇī padmā ca nalinīṃ gacchanti.

padmā mātaraṃ paśyati. padmā sukhinī.

nalinī saṃjayaṃ padmāṃ ca paśyati. nalinī sukhinī.

padmā:

ā! ā!

nalinī:

tvaṃ kim icchasi, padme?

saṃjayaḥ:

padmā kiṃcid gṛhṇāti.

nalinī:

tava kim, padme? tvaṃ kiṃ mātre darśayitum icchasi? mahyaṃ darśaya.

padmā:

ā! ā!

padmā kiṃcin nalinyai darśayati.

nalinī:

śānte, padmāyā aṅgulīyakam! paśya, śānte!

śāntā:

padmāyā mama sundaram aṅgulīyakam!

nalinī:

kintu kasmāt? katham?

śāntā:

ahaṃ na jānāmi. kintv ahaṃ sukhinī!

nalinī śāntā saṃjayo hariṇī padmā ca hasanti. nalinī śāntā saṃjayo hariṇī padmā ca sukhinaḥ.