yaśodharā

Change script:

devī kapilavastuno mṛtā. kintu sarvārthasiddhaḥ sukhī naro bhavati. sarvārthasiddhaḥ sukhena vasati kapilavastuni.

kintu sarvārthasiddhasya na patnī. rājā śuddhodano na sukhī.

śuddhodanaḥ:

rāja­putrasya na patnī. kiṃ rāja­putraḥ patnīm icchati? kiṃ rāja­putro na sukhī?

ahaṃ na jānāmi. kintu rāja­putraḥ patnīm icchet. rāja­putraḥ sundarīṃ patnīm icchet.

rāja­putraḥ patir bhūtvā sukhī bhavet. rāja­putraḥ patir bhūtvā vanaṃ na gacchet.

rāja­putreṇa na vanaṃ gantavyam.

śuddhodano yaśodharāṃ paśyati. yaśodharā ? yaśodharā rāja­putrī.

śuddhodanaḥ:

yaśodharā sundarī rāja­putrī. yaśodharā sundarī nārī. yaśodharā mama putrasya patnī bhaviṣyati.

rāja­putraḥ patir yaśodharāyā bhaviṣyati. rāja­putro yaśodharāyāḥ patir bhūtvā sukhī bhavet.

sarvārthasiddhaḥ patir yaśodharāyā bhavati. yaśodharā ca patnī sarvārthasiddhasya bhavati.

rājā śuddhodanaḥ sukhī.

śuddhodanaḥ:

mama putraḥ sukhī bhūyāt. mama putraḥ patir bhūtvā sukhī bhūyāt.

sarvārthasiddho yaśodharā ca sukhinau. rāja­putraḥ patnī ca kva vasataḥ? rāja­putraḥ patnī ca vasataḥ kapilavastuni. rāja­putraḥ patnī ca mahati pure sukhaṃ vasataḥ.