rāhulaḥ

Change script:

sarvārthasiddhaḥ sukhī rāja­putraḥ. sarvārthasiddhasya sundarī patnī. yaśodharā sarvārthasiddhasya sundarī patnī. kintu sarvārthasiddhasya yaśodharāyāś ca na putraḥ.

rājā śuddhodano na sukhī. rājā śuddhodanaḥ pautram icchati.

śuddhodanaḥ:

mama putrasya na putraḥ. mama putraḥ putraṃ dṛṣṭvā sukhī bhavet. mama putro dṛṣṭvā putraṃ na gantum icched vanam. mama putraḥ putraṃ dṛṣṭvā na munir bhavitum icchet.

mama putreṇa na vanaṃ gantavyam. mama putreṇa pure vasitavyam.

sarvārthasiddhasya yaśodharāyāś ca putro jātaḥ. putraḥ sarvārthasiddhasya rāhulaḥ.

rāja­putraḥ patnī ca sukhinau bhavataḥ. rājā ca sukhī bhavati.

rājā śuddhodanaḥ kasmāt sukhī? rāja­putrasya putraḥ. śuddhodanasya ca pautraḥ.

śuddhodanaḥ:

sarvārthasiddho mama putraḥ. rāhulaś ca mama pautraḥ.

mama na patnī. māyā mṛtā. kintu mama putraḥ pautraś ca. ahaṃ sukhī.

mama ca putraḥ sukhī. mama putro na vanaṃ gamiṣyati. kaḥ putraṃ dṛṣṭvā vanaṃ gacchet?

mama putro mahān rājā bhaviṣyati. mama ca pautro mahān rājā bhaviṣyati.