rākṣasaḥ

rākṣasaḥ :paśya ,rāhula !aham avarohāmi .ahaṃ vṛkṣād avarohāmi .ahaṃ tvāṃ draṣṭum icchāmi ,rāhula .

rāhulaḥ :āḥ !gaccha ,rākṣasa !gaccha tava vṛkṣam !ahaṃ tvāṃ na draṣṭum icchāmi !kasmāt tvaṃ māṃ draṣṭum icchasi ?

rākṣasaḥ :ahaṃ tvāṃ paśyāmi ,rāhula .kintv ahaṃ na rākṣasaṃ paśyāmi .kiṃ rākṣaso vṛkṣe ?kiṃ tvaṃ paśyasi rākṣasaṃ vṛkṣe ?

rāhulaḥ :rākṣaso na vṛkṣe .tvaṃ rākṣasaḥ !gaccha tava vṛkṣam !gaccha tava gṛham !

rākṣasaḥ :māṃ paśya !māṃ paśya ,rāhula !
rāhulaḥ :āḥ !

rāhulaḥ :ahaṃ na bhītaḥ .ahaṃ na bhītaḥ .ahaṃ na bhītaḥ !ahaṃ na tvad bhītaḥ !
