rāhulo na bhītaḥ

saṃjayaḥ :paśya !ahaṃ na rākṣasaḥ .ahaṃ bālaḥ .

rāhulaḥ :tvaṃ na rākṣasaḥ !tvaṃ bālaḥ !ahaṃ rāhulaḥ .tvaṃ kaḥ ?aham icchāmi jñātum .

saṃjayaḥ :ahaṃ saṃjayaḥ !rāhula ,kiṃ tvaṃ vṛkṣam āroḍhum icchasi ?

rāhulaḥ :ahaṃ vṛkṣam icchāmy āroḍhum .kintv ahaṃ vṛkṣaṃ na jānāmy āroḍhum .aham ārohaṇād bhītaḥ .

saṃjayaḥ :tvaṃ kasmād bhītaḥ ?tvaṃ vṛkṣam āroḍhuṃ na jānāsi .kintv ahaṃ vṛkṣam āroḍhuṃ jānāmi .ahaṃ tvāṃ jñāpayitum icchāmi .tvaṃ vṛkṣam ārokṣyasi ,rāhula !

rāhulaḥ :māṃ jñāpaya !mām āroḍhuṃ jñāpaya ,saṃjaya .
saṃjayaḥ :māṃ paśya !ahaṃ tvāṃ jñāpayāmi .
saṃjayaḥ :kiṃ tvaṃ māṃ paśyasi ?
rāhulaḥ :ahaṃ tvāṃ paśyāmi ,saṃjaya !

saṃjayaḥ :kiṃ tvaṃ bhītaḥ ?kiṃ tvaṃ vṛkṣam āroḍhuṃ jānāsi ?
rāhulaḥ :ahaṃ na bhītaḥ ,saṃjaya .ahaṃ vṛkṣam āroḍhuṃ jānāmi !

saṃjayaḥ :āroha ,rāhula !vṛkṣam āroha !
