1.1 (dhṛtarāṣṭraḥ)


dhṛtarāṣṭraḥ :saṃjaya !duryodhanaḥ kiṃ karoti ?



dhṛtarāṣṭraḥ :mama bahavaḥ putrāḥ .mama bahavaḥ putrāḥ kurukṣetre .pāṇḍor bahavaḥ putrāḥ .pāṇḍor bahavaḥ putrāḥ kṣetre .


dhṛtarāṣṭraḥ :bahavo mama putrā yoddhum icchanti .bahavaḥ putrāḥ pāṇḍor yoddhum icchanti .saṃjaya ,mama putrāḥ kiṃ kurvanti ?bahavaḥ pāṇḍuputrāḥ kiṃ kurvanti kurukṣetre ?ahaṃ na jānāmi .ahaṃ jñātum icchāmi .

dhṛtarāṣṭraḥ :putrā mama pāṇḍoś ca kurukṣetraṃ gatāḥ .putrā mama pāṇḍoś ca kurukṣetre samavetāḥ .bahavo yodhāḥ samavetāḥ kurukṣetre .samavetāḥ pāṇḍuputrā yoddhum icchanti .mama ca samavetāḥ putrā yoddhum icchanti .

dhṛtarāṣṭraḥ :te dharmakṣetre kurukṣetre samavetya yoddhum icchanti .te kurukṣetre samavetya kim akurvata ,saṃjaya ?
