1.2 (saṃjayaḥ)

Change script:

Level 1Level 2Level 3Level 4

kaḥ saṃjayaḥ? saṃjayo rāja­mantrī. saṃjayo mantrī dhṛtarāṣṭrasya.

duryodhanaḥ kiṃ karoti kṣetre? rājā dhṛtarāṣṭro jñātum icchati.

saṃjayaḥ:

senā kṣetre. senā bahūnāṃ pāṇḍu­putrāṇāṃ kṣetre. duryodhanaḥ senāṃ paśyati.

duryodhanaḥ kim icchati? duryodhanaḥ senāṃ dṛṣṭvā kiṃ kartum icchati?

saṃjayaḥ:

duryodhanaḥ senāṃ dṛṣṭvā droṇaṃ draṣṭum icchati. duryodhano dṛṣṭvā senāṃ droṇaṃ gacchati.

droṇaḥ kaḥ? kiṃ droṇo rāja­putraḥ? kiṃ droṇo rājā? kiṃ droṇo mantrī?

droṇo na rāja­putraḥ. droṇo na rājā. na ca droṇo mantrī. droṇa ācāryaḥ.

droṇa ācāryo duryodhanasya. droṇa ācāryo bahūnāṃ putrāṇāṃ dhṛtarāṣṭrasya. droṇa ācāryo bahūnāṃ putrāṇāṃ pāṇḍoḥ.

droṇa ācāryo bahūnāṃ rāja­putrāṇām.

kutra droṇaḥ? kiṃ droṇaḥ senāyāṃ bahūnāṃ pāṇḍu­putrāṇām? droṇo na senāyāṃ bahūnāṃ pāṇḍu­putrāṇām.

droṇaḥ kasya senāyām? droṇaḥ senāyāṃ duryodhanasya.

saṃjayaḥ:

rājan! duryodhana ācāryaṃ gataḥ. duryodhanaḥ senāṃ dṛṣṭvā droṇaṃ gataḥ.

dhṛtarāṣṭraḥ:

duryodhanaḥ kiṃ karoti? duryodhana ācāryaṃ gatvā kiṃ karoti?

saṃjayaḥ:

duryodhano bravīti. duryodhana ācāryaṃ gatvā bravīti.

saṃjayaḥ:

duryodhanaḥ pāṇḍu­putrāṇāṃ senām apaśyat. sa pāṇḍu­putrāṇāṃ vyūḍhāṃ senām apaśyat. sa pāṇḍu­putrāṇāṃ vyūḍhāṃ senāṃ dṛṣṭvā, ācāryaṃ draṣṭum aicchat.

sa droṇam ācāryam upasamagacchat. sa ācāryam upasaṃgamya vacanam abravīt.

saṃjaya uvāca:

rājā duryodhano vyūḍhaṃ pāṇḍavānīkam (pāṇḍava­senām) apaśyat. tadā tv anīkaṃ dṛṣṭvācāryam upasaṃgamya vacanam abravīt.

saṃjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ācāryam upasaṃgamya rājā vacanam abravīt ॥ 2 ॥