1.1 (dhṛtarāṣṭraḥ)

Change script:

Level 1Level 2Level 3Level 4

dhṛtarāṣṭro rājā.

kiṃ dhṛtarāṣṭro mantrī? dhṛtarāṣṭro na mantrī. dhṛtarāṣṭro rājā.

saṃjayaḥ kaḥ? kiṃ saṃjayo rājā? saṃjayo na rājā. saṃjayo mantrī.

saṃjayo dhṛtarāṣṭrasya mantrī.

saṃjayo dhṛtarāṣṭraṃ gacchati. saṃjayo rājānaṃ dhṛtarāṣṭraṃ gacchati.

dhṛtarāṣṭraḥ:

saṃjaya! duryodhanaḥ kiṃ karoti?

duryodhanaḥ kaḥ? kiṃ duryodhano mantrī?

duryodhano na mantrī. duryodhano dhṛtarāṣṭrasya putraḥ. duryodhano rāja­putraḥ.

kutra duryodhanaḥ? duryodhanaḥ kṣetre. duryodhanaḥ kasmin kṣetre? duryodhanaḥ kuru­kṣetre.

dhṛtarāṣṭraḥ:

mama bahavaḥ putrāḥ. mama bahavaḥ putrāḥ kuru­kṣetre.

pāṇḍor bahavaḥ putrāḥ. pāṇḍor bahavaḥ putrāḥ kṣetre.

pāṇḍuḥ kaḥ? kiṃ pāṇḍur mantrī?

pāṇḍur na mantrī. pāṇḍur dhṛtarāṣṭrasya bhrātā. pāṇḍor bahavaḥ putrāḥ.

dhṛtarāṣṭraḥ:

bahavo mama putrā yoddhum icchanti. bahavaḥ putrāḥ pāṇḍor yoddhum icchanti.

saṃjaya, mama putrāḥ kiṃ kurvanti? bahavaḥ pāṇḍu­putrāḥ kiṃ kurvanti kuru­kṣetre?

ahaṃ na jānāmi. ahaṃ jñātum icchāmi.

saṃjayo rājānaṃ dhṛtarāṣṭraṃ gataḥ. saṃjayo rāja­mantrī.

dhṛtarāṣṭraḥ:

putrā mama pāṇḍoś ca kuru­kṣetraṃ gatāḥ. putrā mama pāṇḍoś ca kuru­kṣetre samavetāḥ. bahavo yodhāḥ samavetāḥ kuru­kṣetre.

samavetāḥ pāṇḍu­putrā yoddhum icchanti. mama ca samavetāḥ putrā yoddhum icchanti.

kuru­kṣetraṃ dharmasya kṣetram. sarve yodhāḥ samavetā dharma­kṣetre kuru­kṣetre.

dhṛtarāṣṭraḥ:

te dharma­kṣetre kuru­kṣetre samavetya yoddhum icchanti. te kuru­kṣetre samavetya kim akurvata, saṃjaya?

dhṛtarāṣṭra uvāca:

pāṇḍavā māmakāḥ (mama putrāḥ) ca kuru­kṣetre samavetāḥ. te kuru­kṣetre samavetya yuyutsavaḥ (yoddhum icchantaḥ). kuru­kṣetraṃ dharma­kṣetram. he saṃjaya, dharma­kṣetre kuru­kṣetre samavetā yuyutsavo māmakāḥ pāṇḍavāś ca kim akurvata?

dhṛtarāṣṭra uvāca dharma­kṣetre kuru­kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya ॥ 1 ॥