1.28 – 1.31 (arjuno na sukhī)

Change script:

Level 1Level 2Level 3Level 4

arjuno bahūn yodhān paśyati. arjuno bahūn yodhān dṛṣṭvā bravīti.

arjunaḥ:

kṛṣṇa! ahaṃ bahūn yodhān paśyāmi. ete yodhā mama bandhavaḥ. ahaṃ mama bandhūn paśyāmi.

mama bahavo bandhavaḥ. mama bahavo bandhavo yoddhum icchanti. kintu mama bahavo bandhavo mama śatravaḥ. mayā bandhavo yoddhavyāḥ.

arjuno na sukhitaḥ.

arjunaḥ:

ahaṃ na yoddhum icchāmi. ahaṃ mama bandhūn na mārayitum icchāmi.

kim ahaṃ sukhī bhaviṣyāmi? kim ahaṃ mārayitvā mama bandhūn sukhī bhaviṣyāmi?

ahaṃ na yoddhuṃ śaknomi. ahaṃ na sthātuṃ śaknomi.

arjuno bahūn bandhūn apaśyat. arjuno vyaṣīdat. arjuno viṣīdan bahūn bandhūn apaśyat.

kasmād vyaṣīdad arjunaḥ? arjunena bandhubhiḥ saha yoddhavyam. etasmād arjunasya viṣādaḥ. arjuno bandhubhiḥ saha yoddhuṃ naicchat.

arjuno viṣīdann abravīt.

arjunaḥ:

kṛṣṇa, ahaṃ mama samavetān bandhūn paśyāmi. etān dṛṣṭvā, mama gātrāṇi sīdanti. etān dṛṣṭvā, mama dhanur hastāt patati. ahaṃ na śaknomi sthātum.

ahaṃ na śreyo 'nupaśyāmi. ahaṃ bandhūn yuddhe mārayitvā na śreyo 'nupaśyāmi.

arjunaḥ parayā kṛpayāviṣṭaḥ. arjuno viṣīdann idam (etat) abravīt:

he kṛṣṇa, imān (etān) yuyutsūn samavasthitān (avasthitān) sva­janān (bandhūn) dṛṣṭvā, mama gātrāṇi sīdanti. mama mukhaṃ ca pariśuṣyati. vepathuś ca me śarīre. roma­harṣaś ca jāyate.

gāṇḍīvam (arjunasya dhanuḥ) sraṃsate mama hastāt. mama tvak caiva paridahyate. na ca śaknomy avasthātum. mama manaś ca bhramatīva.

he keśava (kṛṣṇa), ahaṃ viparītāni nimittāni paśyāmi. āhave (yuddhe) sva­janaṃ hatvā śreyo nānupaśyāmi.

kṛpayā parayāviṣṭo viṣīdann idam abravīt dṛṣṭvemān sva­janān kṛṣṇa yuyutsūn samavasthitān ॥ 28 ॥

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati vepathuś ca śarīre me roma­harṣaś ca jāyate ॥ 29 ॥

gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ ॥ 30 ॥

nimittāni ca paśyāmi viparītāni keśava na ca śreyo 'nupaśyāmi hatvā sva­janam āhave ॥ 31 ॥