1.20 – 1.27 (arjunaḥ kurūn paśyati)

Change script:

Level 1Level 2Level 3Level 4

arjunaḥ kṛṣṇaś ca kuru­kṣetre. arjuno yodhaḥ. kiṃ kṛṣṇo yodhaḥ?

kṛṣṇo na yodhaḥ. kṛṣṇaḥ sārathiḥ. kṛṣṇo 'rjunasya sārathiḥ. kṛṣṇo na yoddhum icchati.

arjunaḥ paśyati bahūn dhṛtarāṣṭrasya putrān. arjuno bahūn dhṛtarāṣṭrasya putrān dṛṣṭvā bravīti.

arjunaḥ:

kṛṣṇa!

bahavo yodhā duryodhanasya senāyām. bahavo yodhā duryodhanāya yoddhum icchanti. bahavo yodhā mama śatravaḥ.

ahaṃ mama bahūñ śatrūn draṣṭum icchāmi.

arjunaḥ kṣetre. kintv arjuno na kṣetrasya madhye.

arjunaḥ kṣetrasya madhyaṃ paśyati. arjunaḥ kṣetrasya madhyaṃ gantum icchati.

arjunaḥ:

kṛṣṇa! ahaṃ kṣetrasya madhyaṃ gantum icchāmi. kṣetrasya madhye rathaṃ sthāpaya!

ahaṃ kṣetrasya madhyaṃ gatvā bahūñ śatrūn paśyāmi.

kṛṣṇo rathaṃ sthāpayati. kṛṣṇo rathaṃ sthāpayati madhye kuru­kṣetrasya.

kṛṣṇo rathaṃ sthāpayitvā bravīti.

kṛṣṇaḥ:

arjuna! tvam ahaṃ ca kṣetrasya madhye.

tava bahūñ śatrūn. paśya tava bahūñ śatrūn.

arjunaḥ senāṃ pāṇḍu­putrāṇāṃ paśyati. arjunaḥ senāṃ duryodhanasya paśyati.

arjunaḥ kān paśyati? arjuno bahūn yodhān paśyati.

bahavo yodhā arjunasya śatravaḥ. kintu bahavo yodhā arjunasya bandhavaḥ.

arjuno bahūn bandhūn paśyati.

arjuno vyavasthitān dhārtarāṣṭrān dṛṣṭvā dhanur udyamya bravīti.

arjunaḥ:

ete 'vasthitā dhārtarāṣṭrā yoddhum icchanti.

kṛṣṇa, yāvad aham etān paśyāmi, tāvad ubhayoḥ senayor madhye rathaṃ sthāpaya.

mayā kaiḥ saha yoddhavyam?

ete yodhā duryodhanasya priyaṃ kartum icchanti.

kṛṣṇo ratham asthāpayad ubhayoḥ senayor madhye. kṛṣṇaḥ paśyan sarvān yodhān "paśyaitān avasthitān kurūn" ity abravīt.

arjuno rathe tiṣṭhan bahūn bandhūn putrān ācāryān mitrāṇi cāpaśyat. ete bandhavaḥ putrā ācāryā mitrāṇi ca sthitā ubhayoḥ senayoḥ.

arjuna etān sarvān avasthitān yodhān apaśyat.

he mahī­pate (dhṛtarāṣṭra), atha kapi­dhvajaḥ (kapiḥ (hanumān) ratha­dhvaje yasya) pāṇḍavaḥ (arjunaḥ) pravṛtte śastra­saṃpāte (yuddhe) sati, vyavasthitān dhārtarāṣṭrān dṛṣṭvā, dhanur udyamya, tadā hṛṣīkeśam (kṛṣṇam) idaṃ vākyam āha (abravīt).

arjuna uvāca:

he 'cyuta (kṛṣṇa), yāvad ahaṃ yoddhu­kāmān (yoddhum icchataḥ) avasthitān etān nirīkṣe (paśyāmi), ubhayoḥ senayor madhye me (mama) rathaṃ sthāpaya.

asmin raṇa­samudyame (yuddhe) mayā kaiḥ saha yoddhavyam?

(yāvat) durbuddher dhārtarāṣṭrasya (duryodhanasya) yuddhe priya­cikīrṣavaḥ (priyaṃ kartum icchantaḥ) ya ete 'tra samāgatās tān yotsyamānān aham avekṣe (paśyāmi), (tāvat) rathaṃ sthāpaya.

he bhārata (dhṛtarāṣṭra), evaṃ guḍākeśena (arjunena) ukto hṛṣīkeśa ubhayoḥ senayor madhye rathottamam asthāpayat. sa bhīṣma­droṇa­pramukhataḥ, sarveṣāṃ ca mahī­kṣitāṃ pramukhataḥ, "he pārtha (arjuna), etān samavetān kurūn paśya" ity uvāca.

atha pārtha ubhayoḥ senayor api tatra sthitān pitṝn, pitāmahān, ācāryān, mātulān, bhrātṝn, putrān, pautrān, tathā sakhīn, śvaśurān, suhṛdaś caivāpaśyat.

sa kaunteyaḥ (arjunaḥ) tān sarvān avasthitān bandhūn samaikṣat.

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi­dhvajaḥ pravṛtte śastra­saṃpāte dhanur udyamya pāṇḍavaḥ ॥ 20 ॥

hṛṣīkeśaṃ tadā vākyam idam āha mahī­pate senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta ॥ 21 ॥

yāvad etān nirīkṣe 'haṃ yoddhu­kāmān avasthitān kair mayā saha yoddhavyam asmin raṇa­samudyame ॥ 22 ॥

yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priya­cikīrṣavaḥ ॥ 23 ॥

evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam ॥ 24 ॥

bhīṣma­droṇa­pramukhataḥ sarveṣāṃ ca mahī­kṣitām uvāca pārtha paśyaitān samavetān kurūn iti ॥ 25 ॥

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā ॥ 26 ॥

śvaśurān suhṛdaś caiva senayor ubhayor api tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ॥ 27 ॥