1.38 – 1.44 (kulasya kṣayaḥ)

Change script:

Level 1Level 2Level 3Level 4
arjunaḥ:

bahavaḥ putrā dhṛtarāṣṭrasya kulasya kṣayaṃ kurvanti. ete doṣaṃ kula­kṣayasya na paśyanti.

kintu vayam etaṃ doṣaṃ paśyāmaḥ.

kulasya kṣaye, kulasya dharmā naśyanti. dharmasya kṣaye, a­dharmo bhavati.

a­dharmasya bhāve, kulasya nāryo duṣṭā bhavanti. a­dharmasya bhāve, kulasya pūrvapitāmahāḥ svargāt patanti.

etasmāt kulaṃ duṣṭaṃ bhavati.

arjunaḥ:

eteṣāṃ dhārtarāṣṭrāṇāṃ manāṃsi lobhenopahatāni. ete doṣaṃ kula­kṣayasya na paśyanti.

yady apy eta etaṃ doṣaṃ na paśyanti, vayam etaṃ doṣaṃ paśyāmaḥ. vayaṃ jānīmo nivartitum etasmād doṣāt.

kulasya kṣaye, kulasya dharmā naśyanti. dharmasya kṣaye, a­dharmo bhavati. a­dharmasya bhāve, kulasya striyo duṣṭā bhavanti. kulasya strīṣu duṣṭāsu, saṃkaro varṇānāṃ jāyate. varṇāṇāṃ saṃkare, kulaṃ duṣṭaṃ bhavati.

kule duṣṭe, kulasya pūrvapitāmahāḥ svargāt patanti.

kulasya dharme naṣṭe, sarve narake vasanti.

kasmāt kulasya pūrvapitāmahāḥ svargāt pateyuḥ? kule duṣṭe, kriyāḥ pūrvapitāmahebhyo na kriyante. a­kriyamāṇāsu kriyāsu, pūrvapitāmahāḥ svargāt pateyuḥ. pūrvapitāmahā narakaṃ svargāt pateyuḥ.

he janārdana, ete dhārtarāṣṭrā lobhopahata­cetasaḥ (yeṣāṃ cetāṃsi lobhenopahatāni). yady apy ete kula­kṣaya­kṛtaṃ doṣaṃ mitra­drohe ca pātakaṃ na paśyanti, vayaṃ kula­kṣaya­kṛtaṃ doṣaṃ prapaśyāmaḥ.

tato 'smābhir asmāt pāpān nivartituṃ kathaṃ na jñeyam?

kula­kṣaye, sanātanāḥ kula­dharmāḥ praṇaśyanti. dharme naṣṭe, a­dharmaḥ kṛtsnaṃ kulam abhibhavaty uta.

he kṛṣṇa, a­dharmābhibhavāt kula­striyaḥ praduṣyanti. he vārṣṇeya (kṛṣṇa), strīṣu duṣṭāsu varṇa­saṃkaro jāyate.

saṃkaro narakāyaiva kula­ghnānāṃ kulasya ca.

eṣāṃ kula­ghnānāṃ pitaraḥ (pūrvapitāmahāḥ) piṇḍodaka­kriyāṇāṃ luptā bhavanti. ete pitaro lupta­piṇḍodaka­kriyāḥ svargāt patanti.

etair varṇa­saṃkara­kārakair doṣaiḥ, kula­ghnānāṃ śāśvatā jāti­dharmāḥ kula­dharmāś cotsādyante.

he janārdana (kṛṣṇa), utsanna­kula­dharmāṇāṃ manuṣyāṇām (narāṇām) narake niyataṃ vāso bhavatīty anuśuśruma (iti vayaṃ nityaṃ śrutavantaḥ).

yady apy ete na paśyanti lobhopahata­cetasaḥ kula­kṣaya­kṛtaṃ doṣaṃ mitra­drohe ca pātakam ॥ 38 ॥

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum kula­kṣaya­kṛtaṃ doṣaṃ prapaśyadbhir janārdana ॥ 39 ॥

kula­kṣaye praṇaśyanti kula­dharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam a­dharmo 'bhibhavaty uta ॥ 40 ॥

a­dharmābhibhavāt kṛṣṇa praduṣyanti kula­striyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇa­saṃkaraḥ ॥ 41 ॥

saṃkaro narakāyaiva kula­ghnānāṃ kulasya ca patanti pitaro hy eṣāṃ lupta­piṇḍodaka­kriyāḥ ॥ 42 ॥

doṣair etaiḥ kula­ghnānāṃ varṇa­saṃkara­kārakaiḥ utsādyante jāti­dharmāḥ kula­dharmāś ca śāśvatāḥ ॥ 43 ॥

utsanna­kula­dharmāṇāṃ manuṣyāṇāṃ janārdana narake niyataṃ vāso bhavatīty anuśuśruma ॥ 44 ॥