1.44 – 1.47 (arjuna upaviśati)

Change script:

Level 1Level 2Level 3Level 4
arjunaḥ:

vayam asmākaṃ bandhūn mārayiṣyāmaḥ. vayaṃ pāpaṃ kariṣyāmaḥ. vayaṃ kariṣyāmo mahat pāpam.

arjunaḥ:

bahavaḥ putrā dhṛtarāṣṭrasya mama śatravaḥ. bahavaḥ śatravo māṃ mārayitum icchanti. kintv ahaṃ mama śatrūn na mārayitum icchāmi. ahaṃ mama śatrūn na mārayiṣyāmi.

bahūnāṃ śatrūṇāṃ bahūni śastrāṇi. kintv ahaṃ na śastram icchāmi. ahaṃ mama śatrūn na mārayiṣyāmi.

bahavaḥ śatravo māṃ mārayeyuḥ. kintv ahaṃ na yoddhum icchāmi. ahaṃ mama śatrūn na mārayiṣyāmi.

arjunaḥ:

ahaṃ na yotsye, kṛṣṇa.

arjuna upaviśati. arjuna upaviśati rathe.

kasmād arjuna upaviśati rathe? arjuno na yoddhum icchati.

arjuno na sukhī.

arjunaḥ:

vayaṃ mahat pāpaṃ kariṣyāmaḥ. kim etat pāpam? vayaṃ rājyāya bahūn bandhūn mārayiṣyāmaḥ.

dhṛtarāṣṭra­putrā bahubhiḥ śastrair a­śastraṃ māṃ yuddhe mārayeyuḥ. kintv ahaṃ sukhī.

ahaṃ na yotsye.

arjuno dhanuḥ śarāṃś ca visṛjya rathopastha upāviśat.

arjuna uvāca:

aho bata! vayaṃ mahat pāpaṃ kartuṃ vyavasitāḥ. kim etat pāpam? yad vayaṃ rājya­sukha­lobhena sva­janam (sva­bandhūn) hantum (mārayitum) udyatāḥ.

yadi śastra­pāṇayo dhārtarāṣṭrā a­pratīkāram a­śastraṃ māṃ raṇe (yuddhe) hanyuḥ, tan me kṣemataraṃ bhavet.

śoka­saṃvigna­mānaso 'rjuna evam uktvā saṃkhye (yuddhe), sa­śaraṃ cāpam (śaraiḥ saha dhanuḥ) visṛjya, rathopastha upāviśat.

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam yad rājya­sukha­lobhena hantuṃ sva­janam udyatāḥ ॥ 45 ॥

yadi mām a­pratīkāram a­śastraṃ śastra­pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet ॥ 46 ॥

evam uktvārjunaḥ saṃkhye rathopastha upāviśat visṛjya sa­śaraṃ cāpaṃ śoka­saṃvigna­mānasaḥ ॥ 47 ॥

Congratulations! You've reached the end of this book.

Next in this series: sāṃkhya­yogaḥ