2.4 – 2.9 (arjuno na yotsyate)

Change script:

Level 1Level 2Level 3Level 4
arjunaḥ:

kṛṣṇa, ahaṃ na bhīṣmeṇa saha yoddhuṃ śaknomi. na cāhaṃ droṇena saha yoddhuṃ śaknomi. bhīṣmo droṇaś ca mama priyau.

ahaṃ na yoddhum icchāmi. ahaṃ bhikṣur bhavitum icchāmi. ahaṃ bhikṣur bhūtvā na kaṃcin mārayiṣyāmi.

arjunaḥ:

vayaṃ bandhūn mārayema. vayaṃ bandhūñ jayema. ete bandhavo 'smāñ jayeyuḥ.

ahaṃ katarad icchāmi? ahaṃ na jānāmi.

arjunaḥ:

mayā kiṃ kartavyam? kṛṣṇa, ahaṃ jñātum icchāmi. māṃ jñāpaya, kṛṣṇa!

ahaṃ mahad rājyam avāpnuyām. ahaṃ mama bandhūn mārayitvā mahad rājyam avāpnuyām. kintv ahaṃ duḥkhito bhaviṣyāmi.

ahaṃ na yotsye.

arjuno 'bravīt:

kṛṣṇa, katham ahaṃ bhīṣmeṇa droṇena ca saha yotsye? etau pūjārhau. mayā tābhyāṃ saha na yoddhavyam.

śreyo bhikṣur bhavitum! śreyo bhoktuṃ bhaikṣam, na hantum etān gurūn. ahaṃ mama gurūn hatvā, na kiṃcid bhogaṃ bhuñjīya.

arjunaḥ:

yadi vayaṃ jayema, yadi dhṛtarāṣṭra­putrā asmāñ jayeyuḥkena sukhino bhaviṣyāmaḥ? vayaṃ na jānīmaḥ.

ahaṃ mahā­kārpaṇyaṃ gataḥ. na ca cintayituṃ śaktaḥ. etasmāt tvāṃ pṛcchāmi: yac chreyaḥ syāt, tan mahyaṃ brūhi, kṛṣṇa! māṃ śādhi.

etān bandhūn gurūṃś ca hatvā, ahaṃ kim avāpnuyām? mahā­rājyam avāpnuyāṃ nara­loke. deva­rājyam apy avāpnuyāṃ deva­loke.

mama tu mahāñ śoko bhaviṣyati. kim apanudyād etaṃ mahā­śokam?

saṃjayo 'bravīt:

rājan, arjuna etad uktvā ahaṃ na yotsye iti kṛṣṇam abravīt.

arjuna uvāca:

he madhu­sūdana (kṛṣṇa)! he 'ri­sūdana (kṛṣṇa)! ahaṃ kathaṃ bhīṣmaṃ droṇaṃ ca saṃkhye (yuddhe) iṣubhiḥ pratiyotsyāmi? bhīṣmo droṇaś ca pūjārhau.

mahānubhāvān gurūn a­hatvā, śreyo bhaikṣam api bhoktum. tān hy asmākam artha­kāmān gurūn hatvā, ahaṃ rudhira­pradigdhān bhogān bhuñjīya.

yad vayaṃ jayema, yadi te (dhṛtarāṣṭra­putrāḥ) naḥ (asmān) jayeyuḥkatarad garīyo naḥ (asmākam)? vayaṃ na vidmaḥ.

aham upahata­sva­bhāvaḥ kārpaṇya­doṣeṇa. ahaṃ dharma­viṣaye saṃmūḍha­cetāḥ. atas tvāṃ pṛcchāmi: yac chreyaḥ syāt, tan me niścitaṃ brūhi. ahaṃ tava śiṣyaḥ, kṛṣṇa. mām, tvāṃ prapannam, śādhi.

etān hatvā, bhūmāv a­sapatnam ṛddhaṃ rājyam avāpnuyām. surāṇām (devānām) cāpy ādhipatyam avāpnuyām.

ahaṃ tu bhūmāv a­sapatnam ṛddhaṃ rājyam avāpya, surāṇām (devānām) cādhipatyam (aiśvaryam) avāpyāpi, kim apanudyān mama śokam? yad indriyāṇām ucchoṣaṇaṃ mama śokam apanudyāt, tad ahaṃ na hi prapaśyāmi.

saṃjaya uvāca:

he paraṃtapa (dhṛtarāṣṭra), guḍākeśaḥ (arjunaḥ) hṛṣīkeśam (kṛṣṇam) evam uktvā, ahaṃ na yotsye iti govindam (kṛṣṇam) uktvā, tūṣṇīṃ babhūva ha.

arjuna uvāca kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhu­sūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari­sūdana ॥ 4 ॥

gurūn a­hatvā hi mahānubhāvāñ śreyo bhoktuṃ bhaikṣam apīha loke hatvārtha­kāmāṃs tu gurūn ihaiva bhuñjīya bhogān rudhira­pradigdhān ॥ 5 ॥

na caitad vidmaḥ kataran no garīyo yad jayema yadi no jayeyuḥ yān eva hatvā na jijīviṣāmas te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ॥ 6 ॥

kārpaṇya­doṣopahata­sva­bhāvaḥ pṛcchāmi tvāṃ dharma­saṃmūḍha­cetāḥ yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam ॥ 7 ॥

na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv a­sapatnam ṛddhaṃ rājyaṃ surāṇām api cādhipatyam ॥ 8 ॥

saṃjaya uvāca evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha ॥ 9 ॥

Congratulations! You've reached the end of this book.

You've also reached the end of this series. (Want more? Let us know!)