bahavo mantriṇaḥ

Change script:

rājā putrāya yajñaṃ yaṣṭum icchati.

kasmāt? sarve devā yajñena prītā bhaveyuḥ. sarve prītā devā rājñe putraṃ dadyuḥ.

daśarathaḥ:

kiṃ sarve devāḥ prītā bhaviṣyanti? kiṃ sarve devāḥ putraṃ dāsyanti mahyam?

ahaṃ na jānāmi. ko jānīyāt?

mama bahavo mantriṇaḥ. ayodhyāyā bahavo rāja­mantriṇaḥ.

sarve rāja­mantriṇo jānīyuḥ. sarve rāja­mantriṇo mama priyāḥ.

ahaṃ sarvān rāja­mantriṇa icchāmi draṣṭum.

daśarathaḥ sarvān rāja­mantriṇo draṣṭuṃ gacchati.

bahavo mantriṇo vasanty ayodhyāyām. bahavo mantriṇo rājānaṃ mantrayanti.

daśarathaḥ priyaḥ sarveṣāṃ rāja­mantriṇām. sarve ca rāja­mantriṇaḥ priyā daśarathasya.

ke rāja­mantriṇaḥ?

dhṛṣṭir jayanto vijayaś ca rāja­mantriṇaḥ. siddhārtho 'rthasādhako 'śokaś ca rāja­mantriṇaḥ. mantrapālaḥ sumantraś ca rāja­mantriṇau.

daśarathasya bahavo mantriṇaḥ. ayodhyāyā bahavo rāja­mantriṇaḥ.

kas tu priyatamo mantrī? sumantraḥ priyatamaḥ. sumantraḥ priyatamo mantrī daśarathasya.

sumantro rājñaḥ priyaḥ. rājā ca priyaḥ sumantrasya. sarve 'yodhyā­vāsinaḥ sumantrasya priyāḥ.

sarve rāja­mantriṇo rājānaṃ draṣṭum āgatāḥ. sarve rāja­mantriṇo rājānaṃ paśyanti.

sarve mantriṇaḥ:

rājan! tvaṃ kim icchasi, rājan?

sarve vayaṃ na jānīmaḥ. sarve vayaṃ jñātum icchāmaḥ.

sarve vayaṃ mantrayituṃ jānīmaḥ. sarve vayaṃ tvāṃ mantrayitum icchāmaḥ.

tvam asmākaṃ priyaḥ. tvam asmākaṃ mahān priyo rājā.

daśarathaḥ sarvān rāja­mantriṇaḥ paśyati.

daśarathaḥ:

sarve yūyaṃ mama priyā mantriṇaḥ. māṃ mantrayata.

sarve! ahaṃ na sukhī. ahaṃ putram icchāmi. na tu mama putraḥ.

ayodhyāyā na balavān rāja­putraḥ. mayi mṛte, ko rājā bhaviṣyati?

daśarathaḥ:

ahaṃ putrāya yajñaṃ yaṣṭum icchāmi. sarve devāḥ prītā bhaveyuḥ.

sarve devā mahyaṃ putraṃ dadyuḥ. sarve devā mahyaṃ balavantaṃ putraṃ dadyuḥ.

kiṃ mama putro bhaviṣyati? kiṃ mama putro yajñena bhaviṣyati?

kim ahaṃ yajñena sukhī bhaviṣyāmi? ahaṃ na jānāmi.

daśarathaḥ:

sarve yūyaṃ rāja­mantriṇaḥ. sarve yūyaṃ mama priyāḥ.

kiṃ yūyaṃ jānītaḥ? kim ahaṃ yajñena sukhī bhaveyam?

māṃ mantrayata.

sarve rāja­mantriṇaḥ sukhitā bhavanti. sarve rāja­mantriṇaḥ kasmāt sukhitā bhavanti?

sarve mantriṇaḥ:

rājan! vayaṃ jānīmaḥ.

tava putro bhaviṣyati. tava bahavaḥ putrā bhaviṣyanti. tava bahavo balavantaḥ putrā bhaviṣyanti.

sarve mantriṇaḥ:

yajasva, rājan! yajasva putrāya. yajasva balavate putrāya.

yajasva bahubhyo balavadbhyaḥ putrebhyaḥ.

bahavo mantriṇaḥ:

tava bahavaḥ putrā bhaviṣyanti. tava bahavaḥ priyāḥ putrā bhaviṣyanti.

tvaṃ sukhī bhaviṣyasi. vayaṃ ca sukhino bhaviṣyāmaḥ.

daśarathaḥ sukhitaḥ.