bahavo brāhmaṇāḥ

Change script:

rājā daśarathaḥ sarvān rāja­mantriṇo dṛṣṭavān. rājā daśarathaḥ sukhī.

rājā kim icchati? rājā sarvān rāja­mantriṇo dṛṣṭvā kim icchati?

rājā sarvān brāhmaṇān draṣṭum icchati.

ko brāhmaṇaḥ? kiṃ brāhmaṇo devaḥ? brāhmaṇo na devaḥ. brāhmaṇo naraḥ.

bahavo brāhmaṇā vasanty ayodhyāyām. bahavo brāhmaṇāḥ sukhaṃ vasanti sundaryāṃ nagaryām.

kasmād daśarathaḥ sarvān brāhmaṇān icchati draṣṭum? sarve brāhmaṇāḥ kiṃ jānanti?

sarve brāhmaṇā yajñaṃ yaṣṭuṃ jānanti.

sarve brāhmaṇo bahūn yajñān yaṣṭuṃ jānāti. sarve brāhmaṇo rāja­putrāya yaṣṭuṃ jānanti!

sarve brāhmaṇāḥ priyā daśarathasya. daśarathaś ca priyaḥ sarveṣāṃ brāhmaṇāṇām.

rājā priyaḥ sarveṣām ayodhyā­vāsināṃ brāhmaṇāṇām.

daśarathaḥ sumantraṃ paśyati. daśarathaḥ priyaṃ rāja­mantriṇaṃ sumantraṃ paśyati.

daśarathaḥ:

sumantra! mahān yajño bhaviṣyati. mahān yajño bhaviṣyaty ayodhyāyām.

bahavo brāhmaṇā yaṣṭuṃ jānanti. ahaṃ sarvān brāhmaṇān draṣṭum icchāmi.

gaccha, sumantra!

sumantras tu na gacchati.

sumantraḥ:

rājan, ahaṃ tvāṃ mantrayitum icchāmi.

daśarathaḥ:

māṃ mantraya, sumantra. tvaṃ mama priyaḥ.

sumantraḥ:

ṛṣyaśṛṅgo mahān brāhmaṇaḥ. ṛṣyaśṛṅgo yaṣṭuṃ jānāti.

rājan, ṛṣyaśṛṅgena yajño yaṣṭavyaḥ.

daśarathaḥ:

ka ṛṣyaśṛṅgaḥ? aham ṛṣyaśṛṅgaṃ na jānāmi.

sumantraḥ:

kiṃ tvaṃ sanatkumāro jānāsi?

daśarathaḥ:

sanatkumāro mahān rājā. sanatkumāro mama priyaḥ sakhā.

sumantraḥ:

putrī sanatkumārasya śāntā. patiḥ śāntāyā ṛṣyaśṛṅgaḥ.

ṛṣyaśṛṅgas tava sakhyuḥ putryāḥ patiḥ.

daśarathaḥ:

bhavatu. ṛṣyaśṛṅgo 'yodhyām āgamiṣyati. ṛṣyaśṛṅgo yajñaṃ yakṣyati.

ahaṃ sanatkumāraṃ draṣṭuṃ gacchāmi.

mantriṇaḥ! gacchāmaḥ.

daśarathaḥ sakhāyaṃ sanatkumāraṃ draṣṭuṃ gacchati. bahavo rāja­mantriṇo rājānaṃ draṣṭuṃ gacchanti.

daśarathaḥ sanatkumāraṃ gataḥ. daśarathaḥ priyaṃ sakhāyaṃ paśyati.

daśarathaḥ:

sakhe! ahaṃ yajñaṃ yaṣṭum icchāmi. ahaṃ putrāya mahāntaṃ yajñaṃ yaṣṭum icchāmi.

ṛṣyaśṛṅgo gacchatu mama nagarīm. śāntā ca gacchatu mama nagarīm.

sanatkumāraḥ:

bhavatu. ṛṣyaśṛṅgaḥ śāntā ca gamiṣyataḥ. ṛṣyaśṛṅgaḥ śāntā ca tava nagarīṃ gamiṣyataḥ.

daśarathaḥ sukhī. daśarathaḥ sarve ca mantriṇo gacchanty ayodhyām.

ṛṣyaśṛṅgaḥ śāntā ca nagarīm āgacchataḥ.

daśarathaḥ:

ṛṣyaśṛṅga! ahaṃ daśarathaḥ.

ahaṃ yajñaṃ yaṣṭum icchāmi. ahaṃ mahāntaṃ yajñam icchāmi yaṣṭuṃ putrāya.

ṛṣyaśṛṅga! tvayā yajño yaṣṭavyaḥ.

ṛṣyaśṛṅgaḥ:

bhavatu, rājan! ahaṃ prītaḥ.

ahaṃ yaṣṭuṃ jānāmi. ahaṃ tubhyaṃ yajñaṃ yakṣyāmi.

tava putro bhaviṣyati. tava bahavo balavantaḥ putrā bhaviṣyanti.

sukhī bhava, rājan!