mantharā

Change script:

kaikeyī devī bhūmau patitā. kasmāt kaikeyī patitā bhūmau? kiṃ kaikeyī mṛtā?

kaikeyī na mṛtā. kaikeyī, bahu cintayitvā, patitā bhūmau.

pūrvaṃ mantharā, priyā dāsī kaikeyyāḥ, devīm amantrayat. pāpa­darśinī mantharā pūrvam etat kaikeyīm abhāṣata:

mantharā:

śṛṇu, kaikeyi. rāmo guṇavān rāja­putraḥ. rāmas tu rājā bhūtvā pāpa­kārī bhaviṣyati. rāmo bhūtvā rājā mārayed bharatam.

etasmāt tvayā bharato rakṣitavyaḥ. bharato rāmād rakṣitavyaḥ.

pūrvaṃ rājā daśarathas tubhyaṃ dvau varāv adadāt. tvam etābhyāṃ dvābhyāṃ varābhyāṃ rakṣituṃ śakṣyasi bharatam.

kaikeyī kiṃ kiṃ kartum aicchat? pāpa­darśinī mantharā pūrvam etad abhāṣata devīm:

mantharā:

śṛṇu mama bhāṣitam, kaikeyi. tvaṃ rājñaḥ priyatamā patnī. etasmād rājā tvāṃ draṣṭum āgamiṣyati.

bhūmau pata, kaikeyi. rājā tvāṃ bhūmau patitāṃ drakṣyati. rājā tvāṃ bhūmau patitāṃ dṛṣṭvā mahad duḥkhaṃ gamiṣyati.

tava mahad balam, kaikeyi. rājā tvāṃ krodhayituṃ na śaktaḥ. rājā ca tvāṃ kruddhāṃ draṣṭuṃ na śaktaḥ. etasmāt tvaṃ rājño balavattarā.

mantharā:

śṛṇu, kaikeyi. tvaṃ duḥkhitaṃ rājānaṃ draṣṭum iccheḥ. kiṃcid iccher bhāṣituṃ duḥkhitaṃ rājānam.

tvayā tu na kiṃcid bhāṣitavyam! tvayā rājā na draṣṭavyaḥ!

etena duḥkhito rājā duḥkhitataro bhaviṣyati.

rājā tubhyaṃ kiṃ na kariṣyati? rājā tubhyaṃ kiṃcit priyaṃ kartum eṣiṣyati. etasmād duḥkhito rājā tvāṃ bhāṣiṣyate.

tvaṃ rājño bhāṣitaṃ śrutvā, vṛṇu tava dvau varau. rājñā rāmo vanaṃ gamayitavyaḥ. rājñā ca bharato 'bhiṣektavyo yauvarājye.

etau dvau varau vṛṇu, kaikeyi. tvaṃ bharataṃ rakṣituṃ śakṣyasi.

etasmāt kaikeyī, mantharā­bhāṣitaṃ cintayantī, bhūmau patitvā, na rājānam apaśyat. na ca kiṃcid abhāṣata duḥkhitaṃ mahā­rājam.

etasmāc ca duḥkhito rājā daśarathaḥ, bhūmau patitāṃ priyāṃ patnīṃ paśyan, duḥkhitataro babhūva.