pratijñā

Change script:

duḥkhito rājā daśarathaḥ kaikeyīm etad abhāṣata.

kaikeyi, mama priye, kasmāt tvaṃ bhūmau patitā? tvaṃ kasmād duḥkhād bhūmau patitā?

kiṃ tvaṃ mahyaṃ kruddhā, devi? kena tvaṃ duḥkhaṃ gatā? māṃ jñāpaya, kaikeyi.

tavecchāṃ kariṣyāmi, mama priye. ahaṃ kasmai prītiṃ dadyām? aham a­prītiṃ kasmai dadyām?

ahaṃ tubhyaṃ kiṃ priyaṃ karavāṇi? tubhyaṃ kaṃ mārayeyam? ahaṃ sarvaṃ kartum icchāmi tubhyam, devi.

māṃ jñāpaya, devi. tvaṃ kim icchasi?

kaikeyī śrutvā rājño bhāṣitaṃ sukhitā babhūva. sukhitā devy etad abhāṣata rājānaṃ daśaratham:

ahaṃ na tubhyaṃ kruddhā, rājan. na cāhaṃ kasmaicit kruddhā. ahaṃ na kenacid duḥkhaṃ gatā. ahaṃ tu kiṃcid icchāmi. tvayaitat kartavyam. aham etad icchāmi kṛtaṃ tvayā.

rājan, pratijñāṃ pratijānīṣva. kiṃ tvaṃ mahyaṃ pratijñāṃ kariṣyasi?

kaikeyyā bhāṣitaṃ śrutvā, sukhito rājā devīm etad abhāṣata.

rāmo mama priyatamaḥ. na tu kācin nārī tvattaḥ priyatarā mama. tvaṃ mama priyatamā patnī.

ahaṃ kariṣyāmi tava prītim. ahaṃ tubhyaṃ pratijñāṃ pratijānāmi.