dvau varau

Change script:

kaikeyī śrutvā rājñaḥ pratijñāṃ mahat sukhaṃ jagāma. sukhitā pāpa­kāriṇī kaikeyy etad duḥkha­karaṃ bhāṣitam abhāṣata priyaṃ rājānaṃ daśaratham.

sarve devāḥ śṛṇvantu tava bhāṣitam. sarve devāḥ, sarve ca rākṣasāḥ, bhūmiś ca, śṛṇvantu tava pratijñām. sarvāṇi ca bhūtāni śṛṇvantv etāṃ pratijñāṃ tava.

rājan, pūrvaṃ tvayā dvau varau mahyaṃ dattau. ahaṃ tu na kiṃcid aiccham. etasmān mayā na kiṃcid vṛtam.

adyāham etau dvau varau vṛṇe.

kaikeyī:

rājan, tvaṃ rāmābhiṣekaṃ kartum icchasi. etenābhiṣekena, bharato 'bhiṣicyatām. rāmaś ca vasatu daṇḍakā­vane.

rāmo mahā­vane vatsyati. rāmo na vatsyaty ayodhyāyām. rāmaś ca na bhaviṣyati yuva­rājaḥ. bharato bhaviṣyati yuva­rājaḥ.

aham etau dvau varau vṛṇe, rājan. rāmaṃ vanaṃ gamaya. bharatam abhiṣiñcasva.

pratijñāṃ rakṣa, rājan. etad adya kuru.

rājā tu śrutvā kaikeyyā duḥkha­karaṃ bhāṣitaṃ na kiṃcid aśaknod bhāṣitum. mahā­duḥkhāc cintayituṃ nāśaknot.