duḥkhito rājā

Change script:

rājā daśarathaḥ, mahatā duḥkhena, mahatā ca krodhena, etat kaikeyīṃ bhāṣitum aśaknot:

kasmāt, kaikeyi?!

kasmāt tvam etat kartum icchasi? kiṃ mayā kiṃcit pāpaṃ kṛtaṃ tava?

rāmeṇa tu na kiṃcit pāpaṃ kṛtaṃ tava. tvaṃ rāmasya priyā, kaikeyi! rāmas tubhyaṃ kiṃ na kuryāt? kasmād icchasi kartum etat?

sarve narā nāryaś ca jānanti guṇān rāmasya. rāme vanaṃ gate, sarve kiṃ cintayiṣyanti?

daśarathaḥ:

ahaṃ kausalyāṃ gamayituṃ śaknuyām. sumitrāṃ ca śaknuyāṃ gamayituṃ tubhyam. ahaṃ ca tubhyaṃ maraṇaṃ gaccheyam.

rāmaṃ tu gamayituṃ na śaknomi.

ahaṃ mariṣye, kaikeyi! gamayitvā mama priyatamaṃ putraṃ vanaṃ mariṣye.

śṛṇu, kaikeyi, ahaṃ rāmaṃ gamayituṃ na śaknomi. mahattamaṃ duḥkhaṃ gamiṣyāmi

rājā tu sarvam etad bhāṣitvā na śaśāka bhāṣitum. duḥkhito rājā bhūmau papāta.