a­bhītā kaikeyī

Change script:

a­bhītā kaikeyī rājānam etad duḥkha­karaṃ bhāṣitam abhāṣata:

rājan, kasmāt tvaṃ bhūmau patitaḥ? mayā kiṃ pāpaṃ kṛtam?

tvaṃ mahān rājā. tvayā ca pratijñā pratijñātā. kasmāt tvaṃ na mahyam etau varau dātum icchasi?

kaikeyī:

pūrvam, bahavo mahā­rājā bahvīḥ pratijñā akurvan. etais tu mahā­rājaiḥ pratijñā na bhagnāḥ. ete mahā­rājāḥ pratijñāṃ bhaṅktuṃ nāśaknuvan.

etasmāt sarva ete rājāno mahattvam agacchan.

tvaṃ tu pratijñāṃ bhaṅktum icchasi. tvaṃ bhagna­pratijño rājā bhaviṣyasi. sarve tvāṃ bhagna­pratijñaṃ jñāsyanti.

guṇavān rājā pratijñāṃ na bhanakti. etasmāt tvayā pratijñā na bhaṅktavyā.

kruddho duḥkhito bhūmi­patir daśaratha etad abhāṣata kaikeyīm:

pāpa­kāriṇi, ahaṃ tvāṃ na draṣṭum icchāmi. gaccha! tvaṃ na mama patnī. bharataś ca na mama putraḥ. na tvāṃ bharataṃ ca draṣṭum icchāmi. putraṃ priyaṃ rāmaṃ draṣṭum icchāmi.

kaikeyī, rājño bhāṣitaṃ śrutvā, sarvaṃ jñāpayitum aicchad rāmāya.

rājño bahavo mantriṇa āsan. sumantras tu priyatama eteṣu mantriṣu. kaikeyī sumantraṃ dṛṣṭvaitad abhāṣata priyaṃ mantriṇam:

gaccha tvam. rāmam ānaya.

daśarathas tu mahā­bhūmi­patir na kiṃcid bhāṣitum aśaknot. etasmāt kaikeyy etad abhāṣata sumantram:

rājā, rāmābhiṣecanaṃ draṣṭum icchan, mahat sukhaṃ gataḥ. etasmān mahā­sukhāt, rājā na kiṃcid bhāṣituṃ śaknoti.

sumantraḥ śrutvā kaikeyī­bhāṣitaṃ sukhito 'bhavat. sukhito mantrī rāmam ānetuṃ jagāma. prītaḥ sumantraḥ, priyaṃ rāmaṃ draṣṭum icchan, rāmaṃ draṣṭuṃ jagāma.