rāmaḥ

Change script:

rāja­mantrī sumantro rāmam ānetuṃ jagāma. sumantraḥ, gacchan ānetuṃ rāmam, bahūn brāhmaṇān rājñaś ca dadarśa.

ete brāhmaṇā ayodhyāyām avasan. sarva ete brāhmaṇāḥ, kurvantaḥ sarvam abhiṣecanāya rāmasya, prītā āsan.

sarva etad acintayan:

adya! abhiṣecanam adya bhaviṣyati!

sarve tu rājāno nāvasann ayodhyām. ete rājāno 'yodhyām āgamyābhiṣecanaṃ rāmasya draṣṭum aicchan.

bahavaś ca prītā nāgarā aicchan draṣṭum abhiṣekaṃ priyasya rāmasya. sumantraḥ, rāmaṃ draṣṭuṃ gacchan, sarvān etān prītān narān nārīś ca dadarśa.

prītaḥ sumantraḥ prītataro 'bhavat.

sumantro rāmaṃ gatvaitad abhāṣata rāja­putram:

rāja­putra, śrūyatām. rājā daśaratho devī ca kaikeyī tvāṃ draṣṭum icchataḥ. etasmād ahaṃ tvām ānetum āgataḥ.

āgaccha mayā saha, rāja­putra. tvaṃ rājānaṃ devīṃ ca drakṣyasi.

sītā rāmasya priyā patny āsīt. sītā rāmeṇa sahāsīt. rāmaḥ sumantrasya bhāṣitaṃ śrutvaitad abhāṣata sītām:

ahaṃ gacchāmi, sīte. rājā devī ca māṃ draṣṭum icchataḥ. etasmān mayā gantavyam.

lakṣmaṇaś ca, rāmaṃ rakṣitum icchan, agacchad rāmeṇa sumantreṇa ca saha. lakṣmaṇa āsīd rāmasya priyatamo bhrātā. rāmaś ca priyatama āsīl lakṣmaṇasya.

sarve, gacchanto draṣṭuṃ rājānam, etad aśṛṇvan:

adya rāmo mahattvaṃ gamiṣyati! adya rāmo yuva­rājo bhaviṣyati!

rāmo yuva­rājo bhūtvā sarvān asmān rakṣiṣyati. etasmād vayaṃ gatāḥ prītiṃ mahattamām.