dhṛtarāṣṭra­putrāḥ

Change script:

sarve pāṇḍu­putrāḥ kam icchanti mārayitum? sarve pāṇḍu­putrā duryodhanam icchanti mārayitum.

kiṃ duryodhanasya bhrātā? duryodhanasya bahavo bhrātaraḥ.

sarve pāṇḍu­putrā mārayitum icchanti. sarve pāṇḍu­putrā mārayitum icchanti sarvān bhrātṝn duryodhanasya.

duryodhano balavān yodhaḥ. duryodhanaḥ putro dhṛtarāṣṭrasya.

ko dhṛtarāṣṭraḥ? dhṛtarāṣṭro rājā.

rājño bahavaḥ putrāḥ. rājño bahavo balavantaḥ putrāḥ.

duryodhana kim icchati? duryodhanaḥ sarvān pāṇḍu­putrān mārayitum icchati.

kasmāt? duryodhanaḥ sarvān pāṇḍu­putrān dveṣṭi.

duryodhano bahūn bandhūn dveṣṭi. duryodhano bahūn bandhūn mārayitum icchati.

sarve dhṛtarāṣṭra­putrā gacchanti yoddhum. sarve dhṛtarāṣṭra­putrā mārayitum icchanti sarvān pāṇḍu­putrān.

kasmāt? sarve dhṛtarāṣṭra­putrāḥ sarvān pāṇḍu­putrān dviṣanti. sarve dhṛtarāṣṭra­putrā dviṣanti bahūn bandhūn.

sarve dhṛtarāṣṭra­putrā balavantaḥ.

ko balavattamaḥ? ko balavattamaḥ sarveṣāṃ dhṛtarāṣṭra­putrāṇām?

duryodhano balavattamaḥ. duryodhano balavattamaḥ sarveṣāṃ rāja­putrāṇām.