bhīṣmaḥ

Change script:

ko gacchati mahat kṣetram?

bhīṣmo mahat kṣetraṃ gacchati. bhīṣmo yoddhuṃ gacchati.

ko bhīṣmaḥ? bhīṣmo mahān yodhaḥ.

bhīṣmo bandhuḥ pāṇḍoḥ. bhīṣmo bandhuḥ pāṇḍor dhṛtarāṣṭrasya ca.

bhīṣmo bandhuḥ sarveṣāṃ pāṇḍu­putrāṇām. bhīṣmo bandhuḥ sarveṣāṃ dhṛtarāṣṭra­putrāṇām.

kiṃ bhīṣmo balavān yodhaḥ? bhīṣmo balavān yodhaḥ.

bhīṣmo balavattaro bahubhyaḥ. bhīṣmo bahubhyo yodhebhyo balavattaraḥ.

bhīṣmo balavattaro bahubhyo balavadbhyo yodhebhyaḥ.

bhīṣmaḥ kasmai yudhyate? kiṃ bhīṣmo duryodhanāya yudhyate?

bhīṣmo duryodhanāya yudhyate. bhīṣmaḥ sarvebhyaḥ pāṇḍu­putrebhyo na yudhyate.

kiṃ bhīṣmaḥ sarvān pāṇḍu­putrān mārayitum icchati? kiṃ bhīṣmo dveṣṭi sarvān pāṇḍu­putrān?

bhīṣmo na sarvān pāṇḍu­putrān dveṣṭi. bhīṣmo na sarvān pāṇḍu­putrān icchati mārayitum. bhīṣmo na yoddhum icchati duryodhanāya.

kasmād bhīṣmo yudhyate duryodhanāya? kasmād bhīṣmo na yudhyate sarvebhyaḥ pāṇḍu­putrebhyaḥ?

bhīṣmaḥ pratyajānāt. bhīṣmaḥ pratyajānād yoddhuṃ duryodhanāya. bahavo yodhāḥ pratyajānan yoddhuṃ duryodhanāya.