vasiṣṭhaḥ

Change script:

sarve bhītā viśvāmitrāt. sarve bhītā mahā­muneḥ.

vasiṣṭhas tu na bhītaḥ. vasiṣṭhaḥ kaḥ? vasiṣṭho mahān muniḥ. vasiṣṭho mahān brāhmaṇaḥ. vasiṣṭho viśvāmitraṃ jānāti.

vasiṣṭho na vasati vane. vasiṣṭho vasaty ayodhyāyām.

kasmāt? daśarathaḥ priyo vasiṣṭhasya. vasiṣṭhaś ca priyo daśarathasya.

vasiṣṭho rājānaṃ mantrayitum icchati. vasiṣṭho rājānaṃ mantrayituṃ gacchati.

vasiṣṭhaḥ:

rājan, ahaṃ tvāṃ mantrayāmi.

tvaṃ mahān rājā. mahān rājā pratijñāṃ rakṣati.

tvayā pratijñā pratijñātā. tvayā pratijñā rakṣitavyā.

tvaṃ putro mahato rājñaḥ. tvaṃ pautro mahato rājñaḥ.

tvayā pratijñā pratijñātā. tvayā pratijñā rakṣitavyā.

rājan, rāmo na mariṣyate. viśvāmitro mahān muniḥ. viśvāmitrasya mahad balam. viśvāmitro rāmaṃ rakṣituṃ śaktaḥ.

tvayā munaye pratijñā pratijñātā. tvayā pratijñā rakṣitavyā.

vasiṣṭhaḥ:

viśvāmitro rākṣasaṃ mārayituṃ śaktaḥ. viśvāmitraḥ sarvān rākṣasān mārayituṃ śaktaḥ. sarve devā jānanti mahattvaṃ viśvāmitrasya.

viśvāmitras tu muniḥ. muninā na yoddhavyam.

etasmād viśvāmitro na yoddhum icchati. etasmād viśvāmitra icchati rāmam.

dehi rāmaṃ munaye, rājan. rāmo na mariṣyate.

rāmaḥ sarvān rākṣasān mārayiṣyati. rāmo yajñaṃ rakṣiṣyati.