kruddho muniḥ

Change script:

daśaratho rāvaṇād bhītaḥ. bhīto rājā muniṃ paśyati.

daśarathaḥ:

ahaṃ na rāvaṇena saha yoddhuṃ śaktaḥ. na ca sarva ete yodhā yoddhuṃ śaktā rāvaṇena saha. na ca sarve devā yoddhuṃ śaktā rāvaṇena saha!

ahaṃ ca na śaknomi yoddhuṃ sarvai rāvaṇasya rākṣasaiḥ saha.

daśarathaḥ:

rāmo mariṣyate. sarva ete rākṣasā rāmaṃ mārayiṣyanti.

sarva ete rākṣasā balavantaḥ. sarva ete rākṣasā rāmād balavattarāḥ.

ahaṃ tubhyaṃ rāmaṃ na dāsyāmi.

ahaṃ tubhyaṃ na dāsyāmi mama priyaṃ putrakam.

rājā na rāmaṃ dātum icchati munaye. rāmo na vanaṃ gamiṣyati. rāmo na sarvān rākṣasān mārayiṣyati.

kiṃ viśvāmitraḥ sukhī? viśvāmitro na sukhī. kiṃ viśvāmitro bhītaḥ? viśvāmitro na bhītaḥ.

viśvāmitraḥ kruddhaḥ. viśvāmitro daśarathāya kruddhaḥ.

kruddho munir bhītaṃ rājānaṃ paśyati.

viśvāmitraḥ:

rājan, pūrvaṃ tvayā pratijñā pratijñātā. pūrvaṃ tvayā mahyaṃ pratijñā pratijñātā.

tvaṃ tu na pratijñāṃ rakṣitum icchasi.

mahān rājā pratijñāṃ rakṣati. sarve mahā­rājāḥ pratijñāṃ rakṣanti.

tvaṃ tu na pratijñāṃ rakṣitum icchasi.

tvaṃ putro mahato rājñaḥ. tvaṃ pautro mahato rājñaḥ.

tvaṃ tu na pratijñāṃ rakṣitum icchasi.

tvaṃ na mahān rājā.

bhavatu. ahaṃ gamiṣyāmi. sukhī bhava. sarve ca putrās tava sukhino bhavantu.

sarve kruddhaṃ muniṃ paśyanti. sarve bhītā bhavanti. sarve kruddhaṃ muniṃ dṛṣṭvā bhavanti bhītāḥ.

ke bhītā bhavanti? sarve rāja­mantriṇo bhītā bhavanti. sarve yodhā bhītā bhavanti. sarve ca devā bhītā bhavanti!

kasmāt sarve bhītā bhavanti? kasmāt sarve bhītā muneḥ?

muner mahad balam. etasmāt kruddho munir bhayānakaḥ.

kruddho munī rākṣasād bhayānakataraḥ! kruddho munir bhayānakatamaḥ.

viśvāmitro mahān muniḥ. etasmād viśvāmitrasya mahad balam. sarve jānanti mahad balaṃ viśvāmitrasya.

etasmāt sarve bhītā bhavanti.