rāmo vanaṃ gacchati

Change script:

vasiṣṭhena rājā mantritaḥ. mahā­muninā vasiṣṭhena rājā mantritaḥ.

kiṃ rājā bhītaḥ? rājā na bhītaḥ. rājā prītaḥ.

prīto rājā kim icchati?

daśarathaḥ:

rāma! lakṣmaṇa! āgacchatam!

rāmo lakṣmaṇaś ca rājānaṃ draṣṭum āgacchataḥ.

daśarathaḥ:

rāma, eṣa viśvāmitraḥ. viśvāmitro mahā­muniḥ. mahā­munir mahā­yajñaṃ yaṣṭum icchati vane.

bahavas tu rākṣasā vasanti vane. sarva ete rākṣasā balavantaḥ. sarva ete rākṣasā mārayitavyāḥ.

rāma, tvayā sarve rākṣasā mārayitavyāḥ.

sarve munayo yajñaṃ yaṣṭuṃ śakṣyanti. sarveṣu rākṣaseṣu mṛteṣu, sarve munayaḥ śakṣyanti yaṣṭuṃ yajñam.

rāma, gaccha viśvāmitreṇa saha. rakṣa mahā­yajñam. rakṣa sarvān munīn.

lakṣmaṇa, gaccha rāmeṇa saha. tvaṃ rāmaś ca viśvāmitreṇa saha gamiṣyathaḥ.

tvaṃ rāmaś ca sarvān rākṣasān mārayiṣyathaḥ.

rāmaḥ:

bhavatu. ahaṃ gacchāmi, rājan.

ahaṃ lakṣmaṇaś ca vanaṃ gamiṣyāvaḥ. ahaṃ lakṣmaṇaś ca sarvān vana­rākṣasān mārayiṣyāvaḥ.

lakṣmaṇaḥ:

ahaṃ gacchāmi, rājan. āgaccha, rāma! gacchāvaḥ.

rāmo lakṣmaṇaś ca viśvāmitreṇa saha vanaṃ gacchataḥ.