mahad vanam

Change script:

mahā­munir viśvāmitro vanaṃ gacchati. rāmo mahā­muninā saha gacchati. lakṣmaṇaś ca muninā saha gacchati vanam.

rāmaḥ kasya vanaṃ gacchati? rāmo muner vanaṃ gacchati.

rāmo mahad vanaṃ paśyati.

rāmaḥ:

mune! ahaṃ mahad vanaṃ paśyāmi. etat kasya vanam? kim etat tava vanam?

ahaṃ na jānāmi. ahaṃ lakṣmaṇaś ca na jānīvaḥ. ahaṃ lakṣmaṇaś ca jñātum icchāvaḥ.

viśvāmitraḥ:

śivo mahān devaḥ. pūrvaṃ śiva etasmin vane 'vasat.

etasmād bahavo munayo vasanty etasmin vane. etad vanaṃ priyaṃ bahūnāṃ munīnām. sarva ete munayo mama priyāḥ.

sarva ete munayaḥ sarvān asmān draṣṭum icchanti. etasmāt sarve vayam etasmin vane vatsyāmaḥ.

sarve vayaṃ śvo gamiṣyāmaḥ. sarve vayam etasmin vana uṣitvā śvo gamiṣyāmaḥ.

rāmaḥ:

bhavatu, mune.

sarve vana­vāsino munayo rāmaṃ paśyanti. sarve vana­vāsino munayaḥ sukhitā bhavanti.

sarve munayaḥ:

ke ka āgatāḥ?

vayaṃ jānīmaḥ. tvaṃ viśvāmitraḥ. tvaṃ rāmaḥ. tvaṃ ca lakṣmaṇaḥ.

sarve vayaṃ prītāḥ. mune, sarve vayaṃ tava darśanena prītāḥ. vayaṃ sarveṣāṃ yuṣmākaṃ darśanena prītāḥ.

vane vasata, sarve! vasata vane 'smābhiḥ saha.

viśvāmitraḥ:

bhavatu. sarve vayaṃ śvo gamiṣyāmaḥ.

rāmo vane vasanti. mahā­munī rāmo lakṣmaṇaś ca mahati vane vasanti. mahā­munī rāmo lakṣmaṇaś ca sarvair munibhiḥ saha vasati vane.