tāṭakāvanam

Change script:

rāmo viśvāmitrasya vanaṃ gacchati. rāma uṣitvā bahubhir munibhiḥ saha gacchati vanaṃ viśvāmitrasya.

rāmas tu bhayānakaṃ vanaṃ paśyati.

rāmaḥ:

mahā­mune!

ahaṃ bhayānakaṃ vanaṃ paśyāmi. etat kasya vanam? kim etat tava vanam?

ahaṃ lakṣmaṇaś ca na jānīvaḥ. ahaṃ lakṣmaṇaś ca jñātum icchāvaḥ.

viśvāmitro bhayānakaṃ vanaṃ paśyati.

viśvāmitraḥ:

pūrvam indra etasmin vane 'vasat.

indro mahān devaḥ. indro mahān balavān devaḥ. indro deva­rājaḥ. indro rājā sarva­devānām.

pūrvam indro 'vasad etasmin vane. indras tu sarvān devān draṣṭum aicchat. indro na vasitum aicchad vane.

etasmād indraḥ sarvān devān agacchat. etasmād indro na vasaty etasmin vane.

viśvāmitraḥ:

tāṭakā tu vane vasitum aicchat.

lakṣmaṇaḥ:

tāṭakā ?

viśvāmitraḥ:

tāṭakā bhayānakā. tāṭakā balavatī.

putras tāṭakāyā mārīcaḥ. mārīco rāvaṇasya yodhaḥ. putras tāṭakāyā balavān rākṣasaḥ.

viśvāmitraḥ:

indre gate, tāṭakā vanam āgacchat. indre gate, tāṭakā vane vasitum āgacchat.

tāṭakā bahūn munīn mārayitum icchati. tāṭakā bahubhir munibhiḥ saha yoddhum icchati.

bahavo munayo bhītāḥ. bahavo munayo bhītās tāṭakāyāḥ.

etasmāt sarve munayo na vasitum icchanty etasmin vane. etasmāt sarve munaya etad vanaṃ na gacchanti.

viśvāmitraḥ:

rāma! tāṭakā mārayitavyā. tvayā tāṭakā mārayitavyā.

tāṭakā balavatī. tvaṃ tu tāṭakāyā balavattaraḥ.

etad vanaṃ sundaraṃ bhaviṣyati. etad bhayānakaṃ vanaṃ sundaraṃ bhaviṣyati.

tāṭakāyāṃ mṛtāyām, etad bhayānakaṃ vanaṃ bhaviṣyati sundaram.

tāṭakāyāṃ mṛtāyām, bahavo munaya etasmin vane vasituṃ śakṣyanti. tāṭakāyāṃ mṛtāyām, bahavo munayo na bhaviṣyanti bhītā etasmin vane.